SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ दधाम પુરુષ ૨ दधै પુરુષ ૨ એકવચન દ્વિવચન બહુવચન પુરુષ ૧ दधानि दधाव धेहि धत्तम् धत्त પુરુષ ૩ दधातु धत्ताम् दधतु આજ્ઞાર્થ-આત્માનપદ એકવચન દ્વિવચન બહુવચન પુરુષ ૧ दधावहै दधामहै પુરુષ ૨ धत्स्व दधाथाम् धद्ध्वम् પુરુષ ૩ धत्ताम् दधाताम् दधताम् વિધ્યર્થ -પરમૈપદ એકવચન દ્વિવચન બહુવચન પુરુષ ૧ दध्याम् दध्याव दध्याम दध्याः दध्यातम् दध्यात પુરુષ ૩ दध्यात् दध्याताम् વિધ્યર્થ-આત્મપદ એકવચન દ્વિવચન બહુવચન दधीय दधीवहि दधीमहि दधीथाः दधीयाथाम् दधीध्वम् दधीत दधीयाताम् दधीरन् निज् (6.) वत.तृ.५.५२स्मै. नेनेक्ति नेनिक्तः नेनिजति पत.तृ.पु.मात्मने. नेनिक्ते निजाते नेनिजते 4.भू.51.प्र.पु.५२स्मै. अनेनिजम् अनेनिज्व अनेनिज्म हवामत.प्र.५.मात्मने. अनेनिजि अनेनिज्वहि अनेनिज्महि माशार्थ प्र.पु.५२स्मै. निजानि नेनिजाव नेनिजाम भाशार्थ प्र.पु.मात्मने. नेनिजै -- . नेनिजावहै नेनिजामहै हु (५.) वर्त.तृ.पु. जुहोति... - जुहुतः . जुह्वति 18 સુ. સં. મદિરાઃ પ્રવેશિકા દિલ ૮૯ IEEEEE૪૫ પાઠ - ૧૧ TE दध्युः પુરુષ ૧ પુરુષ ૨ પુરુષ ૩
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy