________________
पाठ-२१॥
રૂ કારાંત, ૩કારાંત, 5 કારાંત અને ત્રણ કારાંત સ્ત્રીલિંગ નામો
श्वश्रूः ...
દ્વિતીયા તૃતીયા
બહુવચન श्वश्र्वः श्वश्रूः श्वश्रूभिः श्वश्रूभ्यः
ચતુર્થી
ષષ્ઠી
श्वश्रूणाम् श्वश्रूषु श्वश्वः
બહુવચન
मतयः
श्वश्रू-स्त्री. सासु
એકવચન દ્વિવચન પ્રથમ
श्वश्र्वौ श्वश्रूम्
श्वश्र्वौ श्वश्र्वा श्वश्रूभ्याम्
श्वश्वै श्वश्रूभ्याम् પંચમી
श्वश्वाः श्वश्रूभ्याम्
श्वश्वाः . श्वश्र्वोः સપ્તમી श्वश्र्वाम्
वश्वोः સંબોધન श्वश्रु
श्वश्र्वौ मति - स्त्री. भात, बुद्धि એકવચન
દ્વિવચન પ્રથમ मतिः
मती દ્વિતીયા मतिम्
मती તૃતીયા
मत्या
मतिभ्याम् ચતુર્થી
मत्यै/मतये मतिभ्याम् પંચમી मत्याः/मतेः मतिभ्याम् ષષ્ઠી
मत्याः/मतेः . मत्योः સપ્તમી मत्याम्/मतौ मत्योः સંબોધન
मते . मती
धेनु -स्त्री.॥
એકવચન દ્વિવચન પ્રથમ धेनुः
धेनू દ્વિતીયા તૃતીયા
धेन्वा
धेनुभ्याम् यता धेन्वै/धेनवे धेनुभ्याम् । હ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા a ૮૬
मतीः मतिभिः मतिभ्यः मतिभ्यः मतीनाम् मतिषु मतयः
धेनुम्
धेनू
બહુવચન धेनवः धेनूः धेनुभिः धेनुभ्यः પાઠ - ૨૧ )