SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पाठ-२१॥ રૂ કારાંત, ૩કારાંત, 5 કારાંત અને ત્રણ કારાંત સ્ત્રીલિંગ નામો श्वश्रूः ... દ્વિતીયા તૃતીયા બહુવચન श्वश्र्वः श्वश्रूः श्वश्रूभिः श्वश्रूभ्यः ચતુર્થી ષષ્ઠી श्वश्रूणाम् श्वश्रूषु श्वश्वः બહુવચન मतयः श्वश्रू-स्त्री. सासु એકવચન દ્વિવચન પ્રથમ श्वश्र्वौ श्वश्रूम् श्वश्र्वौ श्वश्र्वा श्वश्रूभ्याम् श्वश्वै श्वश्रूभ्याम् પંચમી श्वश्वाः श्वश्रूभ्याम् श्वश्वाः . श्वश्र्वोः સપ્તમી श्वश्र्वाम् वश्वोः સંબોધન श्वश्रु श्वश्र्वौ मति - स्त्री. भात, बुद्धि એકવચન દ્વિવચન પ્રથમ मतिः मती દ્વિતીયા मतिम् मती તૃતીયા मत्या मतिभ्याम् ચતુર્થી मत्यै/मतये मतिभ्याम् પંચમી मत्याः/मतेः मतिभ्याम् ષષ્ઠી मत्याः/मतेः . मत्योः સપ્તમી मत्याम्/मतौ मत्योः સંબોધન मते . मती धेनु -स्त्री.॥ એકવચન દ્વિવચન પ્રથમ धेनुः धेनू દ્વિતીયા તૃતીયા धेन्वा धेनुभ्याम् यता धेन्वै/धेनवे धेनुभ्याम् । હ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા a ૮૬ मतीः मतिभिः मतिभ्यः मतिभ्यः मतीनाम् मतिषु मतयः धेनुम् धेनू બહુવચન धेनवः धेनूः धेनुभिः धेनुभ्यः પાઠ - ૨૧ )
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy