________________
संमार्जन - वासी वाणj थे, इयरी | पुण्य - पवित्र કાઢવો
| प्रिय - प्रिय, Asij વિશેષણ
| स्निग्ध - माया, स्नेहाण, ममताणु दक्ष - उद्योगी, महेनतु
અવ્યય निरतिशय-पू, नाथीबीलुयायातुं अतीव - मालिशय, घj
___नहोय तेवू, अनुपम सदैव (सदा + एव) - HEL, भेश - परम - ५२म, घी .
स्वाध्याय प्रश्न-१ संस्कृतनुं गुती . १. अवन्त्यां शूद्रको वसति । १५.प्रिये पुत्रो ग्रामं गच्छति। २. गङ्गायां प्रभूतं जलं वर्तते । |१६.सख्योः परमः स्नेहः शकुन्तलायाः। 3. प्रजानां धर्मे प्रवर्तनं नृपैः क्रियते। १७. कौमुद्याः शोभा चित्तं हरति। ४. उज्जयिन्यां शिवस्य पूजासुनृत्यन्ति | १८. बुधानां वाण्यां सदैव माधुर्यं वर्तते। .. नार्यः।
| १४. कान्ताया वचनं क्रियते रामेण । ५. सखि गच्छामि नद्यास्तीरम्। २०. दास्योर्वचनेषु महिष्या निरतिशया ६. गोदावर्या जले गंजौ विहरतः। । श्रद्धा । ७. ग्रीष्मे नदीनामुदकेषुनृपाः प्रमदाभिः | २१. पाठशालानां प्रतिष्ठापनेन जनेषुशानं - क्रीडन्ति ।
| वर्धते। ८. लतानां मण्डपं प्रविशन्ति ललनाः। २२. रथ्यानां संमार्जनं क्रियते पौरैः। ९. वाप्यां कमलानि प्ररोहन्ति ।। |२3. अयोध्याया नपो दशरथः । १०. वृक्षाणां छायासुशिलायामुपविशति। २४.जरायामपि मानवानां तृष्णा न ११. कृष्णो भार्याया विनयं शंसति । शाम्यति। १२. चन्द्रो निशाया वल्लभः। २५. देवतानां पूजया कामाः फलन्ति १३. कन्ययोर्विवाहस्य संभाराः क्रियन्ते। | नराणाम्। १४. जनन्योराज्ञामनुरुध्यते रामः। . . પ્રશ્ન-૨ ગુજરાતીનું સંસ્કૃત કરો. १. न sistो 6५२ वृक्षो छ. |3. रामना मित्र श२भा २ छे. २. ४यन्त छद्रानो हीरो छ. ४. योर यांनी मुश थायछ. . . ( સુબોધ સંસ્કૃતમાર્ગોપદેશિકાશ ૬૩ 99090ા પાઠ - ૧૫ )
तीन संस्कृत ४२.
.