________________
प्रभा - प्रमा, ते४ महिषी - ५८२५ वाचा - पाया, व व्यथा - व्यथा, %1, पी.31 सीता - सीता
નપુંસકલિંગ गीत - गीत
| मौक्तिक- मोती हित - रित
विशेष रक्त - रातुं, विरूप - वि३५, पेण, ६६३j स्वस्थ - स्वस्थ, शांत (हित - शय२४
સ્વાધ્યાય
प्रश्न-१ संस्कृतनुं गुती २. १. देवताभ्यो बलिं यच्छति । १४.चित्तस्य व्यथया रामो मुह्यति । २. कान्तायै संदेशः प्रहीयते । १५. अवन्त्या आगच्छति । 3. कृष्णस्य पल्यै फलानि रोचन्ते । | १६. दास्या सेव्यते महिषी। ४. जरया क्षीयते शरीरम् । १७. मणीनां प्रभाभिर्योतते प्रासादः।। ५. लज्जया प्रविशति गृहम् । १८. देवस्य पूजायाः सुखं लभते । ६. प्रजाभ्यो हितमिच्छन्ति नृपतयः । | १८. कौशाम्ब्या निवर्तते दूतः । ७. क्रीडायै प्रविशत्युद्यानम् । | २०. सखीभिः परिव्रियते सीता । ८. सहचरीभ्यामनुगम्यते नागः। २१. पञ्चवट्या निर्गच्छति रामः । ४. लताभ्यां शोभते वृक्षः । | २२. गङ्गायाः पुरी क्रोशौ। १०. वापीभ्यो जलं वहति ।। २३. बालकाः पाठशालाभ्य आगच्छन्ति । ११.चिन्तया दह्यते चित्तं नराणाम्। २४. यथा कलहस्तथानुरागोऽपि वाचाया १२.हरिः कन्याभ्यो मोक्तिकानां मालाः। उद्भवति । प्रयच्छति ।
| २५. स्वस्थेन चित्तेन श्रूयते महिष्या १३. गजस्य करभकः सीतया पल्लवैः। नृपतेः संदेशः । . पुष्यते । प्रश्न-२ गु४२।तीनुं संस्कृत शे. १. रवा व मित्र ने शान्त ४३ छ.। भगवे छे. ૨. શહેર નદીઓ વડે ઘેરાયેલું છે. ૪. ડાહ્યા માણસ પૃથ્વી પરથી સ્વર્ગમાં ૩. ક્ષમા થકી માણસ ચિત્તની સ્વસ્થતા જાય છે. હક સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ૫૯
પાઠ - ૧૪ છે.