________________
वसन्त वसंत ऋतु विहग - पक्षी शुक- सूडो, पोपट
-
નપુંસકલિંગ
કેરી
आम्र - जजानुं इज, आराधन - खाराधना, કૃપા સંપાદન
કરવી
कपट - 342
गात्र - अवयव
गान गान, गायन
चातुर्य यतुराई, होशियारी
પૈસો
द्रव्य - द्रव्य, नयन - नेन, खांज
नृत्य - नाय, नायवु
-
-
પ્રશ્ન-૧ સંસ્કૃતનું ગુજરાતી કરો.
१. मोदकान् स्वादन्ते ब्राह्मणाः । २. धनिकं द्रव्यं याचेते भिक्षुकौ ।
3. स्वीयान् गुणान् कत्थेथे । ४. उद्योगाद्धनं लभध्वे ।
वचनीय - निधा, निधाने साय वस्तु
वाक्य- वाड्य
वातायन - जारी
वैयात्य - असभ्यता, धृष्टता
५. वृथा प्रगल्भध्वे । ६. बुधा मोक्षं विन्दन्ते । ७. कपटं शङ्केथे ।
८. मित्राणामभ्युदये नरा मोदन्ते । ८. मुनीनभिवादयावहे ।
१०. मूर्खाणां वैयात्यं न सहामहे । ११. वृक्षेषु कुसुमानि वर्तन्ते । १२. आचार्यस्य निर्देशमनुरुध्यध्वे । १३. भृत्यानामपराधान् क्षमामहे । . સુબોધ સંસ્કૃતમાર્ગોપદેશિકા
शस्त्र-शस्त्र, हथियार संगीत - गान
વિશેષણ
विविध - विविध, छुट्टी छुट्टी भतनुं
सत्य - सायुं
स्वीय - पोतानुं
हितकर - हित२, झायहा २४
અવ્યય
दिवा - हिवसे
સ્વાધ્યાય
१४. रामस्य नयने स्पन्देते । १५. आकाशे विहगा डयन्ते । १६. कृष्णस्य चातुर्येण विस्मयन्ते जनाः । १७. देवस्याराधनाय गानमारभामहे । १८. दिवा तारकाणि न प्रकाशन्ते । १८. पापा न वचनीयमीक्षन्ते । २०. सत्यं हितकरं च वाक्यं भाषन्ते प्रज्ञा: ।
२१. शासनस्य भङ्गं न क्षमन्ते नृपतयः । २२. गायकात्संगीतं शिक्षावहे । २३. मोक्षाय यतन्ते बुधाः । २४. वातेन वृक्षाः कम्पन्ते । २५.
देवान् भोगान् भिक्षन्ते नराः ।
૪૭
પાઠ
-
११