________________
श्रेष्ठ - श्रेष्ठ, सर्वोत्तम
प्रशस्य - प्रशंसाने पात्र, quitenis चण्ड - प्रयंड, गरम, उग्र लवण - पा दीर्घ - हाई, ij
અવ્યય प्रथम - प्रथम, ५डेj
क्क -स्यां?
સ્વાધ્યાય प्रश्न - १ संस्कृतनुं गु४राती ४२. . १. नराणां पालको नपः।
| १५. समुद्रस्य जलं लवणम्। २. देवस्य प्रसादेन जीवामि।
१६. शास्त्राणां तत्त्वं प्रज्ञो बोधति । 3. वीरयोयुद्धं भवति ।
१७. वारीणां निधिरुदधिः । . ४. आसनेषूपविशन्ति ।
१८. गिरेः शिखराद् वृषः पतति । ५. कासारे कमलान्युद्भवन्ति ।
१८. गजानां यूथं चरति। ६. ग्रीष्मे सूर्यस्य प्रकाशश्चण्डो भवति । | २०. वर्णानां ब्राह्मणः श्रेष्ठः । ७. ऋषीणां वचनं प्रमाणम् ।
२१. शठानां चरितं गर्हाम्। ८. कवयो लोकेषु वीराणां पराक्रमान् प्रथयन्ति । | २२. हरेः पुस्तकं वास्ति ९. नगरे जना वसन्ति।
| २३. रामस्य पुत्रा ग्रामं गच्छन्ति । १०. वनेषु श्वापदाः सन्ति।
२४. आचार्याः शिष्याणां धर्मं कथयन्ति । ११. मनुष्याणामगदेन व्याधयो नश्यन्ति। | २५. रामस्य सारथिः सुमन्त्रो वनं रथं नयति । १२. चन्द्रस्य प्रकाशो जनानामाह्लादको भवति । | २६ गिरिषु वसन्ति सिंहाः। १३. अरीणां सैनिकान् नृपतिर्जयति। २७. योधस्य पाणी खड्गोऽस्ति । १४. धूर्जटौ यतीनां चित्तमस्ति । પ્રશ્ન-૨ ગુજરાતીનું સંસ્કૃત કરો. १. डरना () हीरानी यालquenu | ७. २%ामो भयोमा २४ छ.
|८. पैसाहारो वेदीमोभ रहेछ. २. घरोमा हवा.
४. २राम भासोमा श्रेछे. 3. यक्षो करना या४२ छे.
૧૦. સરોવરનું પાણી ખારું છે. ४. Miमोन। पूंछtailोय छे. | ११. पर्वतीनशिप ७५२५२६ . ५. विमोमा सिहास प्रथम छे. १२. योर प्रानुं धन योरे छे. ૬. માણસોનો ચાકર ગામ જાય છે. ૧૩. (હું) વાડીઓના સૌન્દર્ય વડે ખુશ
(૪ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા દશ ૩૮
e eee
પાઠ -૯ છે.