________________
न ५६iते.
मोष्ठय, य, व्, ह । १२ मावे तो ५९। न् नो ण् थाय छे. परंतु આવ્યો હોય તો નો થતો નથી. El.d. प्र + नमति = प्रणमति । राम + इन = रामेण । नरान् ।
નામ
પુલિંગ अनल - अनि अश्व - घोरो ईश्वर - श्व२ कूर्म - आयो । जन - न, तो जीव - १, प्रा नर - न२, पुरुष नृप - २१% पवन - पवन पुत्र - पुत्र, हीरो
बाल - पाण, छोरो । गृह - घर बुध - यो भास जल - ४१, ५0 मूर्ख - भूष, मुर्गा दुःख-६:५ मेघ - वाणु
धन - धन, होसत राम - राम
नेत्र - नेत्र, न वृक्ष - वृक्ष, 3 पर्ण - ५i६९ समुद्र - हरियो, समुद्र फल - ३५ सूद - २सोऽयो मित्र - मित्र हस्त - उस्त, हाथ मुख - भुप, भोळे નપુંસકલિંગ
सुख - सुप | कमल - भण
हृदय - हय, यु
સ્વાધ્યાય
प्रश्न - १ संस्कृतनुं गु४२राती रो.
१. नृपो जयति । १०. अश्वावुत्पततः । | १८. जना वदन्ति । २. बालः स्पृहयति । । ११. गृहाणि रक्षन्ति । | २०. नेत्रे पश्यतः । 3. मेघः सिञ्चति । १२. बुधौ मुञ्चतः। | २१. पवनो हरति । ४. सुखं प्रीणयति । १३. जीवो मुह्यति । | २२. हस्तौ हरतः । ५. मुखानि द्रवन्ति । १४. दुःखं पीडयति । ।२७. रामः पूजयति । ६. पुत्रौ तुष्यतः । १५. जलं शुष्यति । | २४. मूखौं कुप्यतः । ७. फले पततः । १६. धनं नश्यति । ।२५. नरा गच्छन्ति । ८. कमले नृत्यतः।। १७. मित्राणि कथयन्ति । २६. सूदो विशति । ८. समुद्रः शाम्यति। । १८. कूर्मः सरति ।
હજી સુબોધ સંસ્કૃતમાર્ગોપદેશિકા : ૨૦ હૈ જ 9998 પાઠ -પ છે.