________________
416- उ१]
સર્વનામ
अमू
બહુવચન अमी अमून् अमीभिः अमीभ्यः अमीभ्यः अमीषाम् अमीषु
બહુવચન
अमूः
अमूम्
अदस - सापे, इदम् - मा
अदस् - पुं. मा पहुँ
એકવચન દ્વિવચન પ્રથમ असौ
अमू દ્વિતીયા
अमुम् તૃતીયા अमुना
अमूभ्याम् ચતુર્થી अमुष्मै
अमूभ्याम् પંચમી अमुष्मात्
अमूभ्याम् ષષ્ઠી अमुष्य
अमुयोः સપ્તમી
अमुष्मिन् अमुयोः
સ્ત્રીલિંગ એકવચન
દ્વિવચન પ્રથમ असौ
अमू દ્વિતીયા
अमू अमुया
अमूभ्याम् ચતુર્થી
अमुष्यै अमूभ्याम् પંચમી
अमुष्याः अमूभ्याम् ષષ્ઠી
अमुष्याः अमुयोः સપ્તમી अमुष्याम्
अमुयोः
નુપંસકલિંગ प्र. तथावि अदः (माडीन। ३५ पुंसिंग प्रमा) ।
इदम् - पुं. मा એકવચન દ્વિવચન
अयम् द्वितीय. इमम् (एनम् ) इमौ( एनौ) તૃતીયા अनेन ( एनेन) आभ्याम्
સુબોધ સંસ્કૃતમાર્ગોપદેશિકા જી ૧૪૪ છે
તૃતીયા
अमूः अमूभिः अमूभ्यः अमूभ्यः अमूषाम् अमूषु
अम
अमूनि
118)
બહુવચન
प्रथम.
इमौ
इमे
इमान् ( एनान्) एभिः ? પાઠ - ૩૧ )