________________
मत्
त्वम्
06-30 પહેલો તથા બીજો પુરુષ સર્વનામ
अस्मद् - हुं अथवा सभे
એકવચન द्विवयन બહુવચન પ્રથમ अहम् आवाम्
वयम् દ્વિતીયા माम् - मा आवाम् - नौ अस्मान् - नः તૃતીયા मया आवाभ्याम्
अस्माभिः ચતુર્થી मह्यम् - मे आवाभ्याम् - नौ अस्मभ्यम् - नः પંચમી
आवाभ्याम् अस्मत् ષષ્ઠી
मम - मे आवयोः - नौ अस्माकम् - नः સપ્તમી मयि
आवयोः अस्मासु
युष्मद् - तुं तमे પ્રથમ
युवाम्
यूयम् દ્વિતીયા त्वाम् - त्वा युवाम् - वाम् युष्मान् - वः તૃતીયા त्वया
युवाभ्याम् युष्माभिः ચતુર્થી तुभ्यम् - ते युवाभ्याम्-वाम् युष्मभ्यम् - वः પંચમી त्वत्
युवाभ्याम् युष्मत् ષષ્ઠી तव - ते
युवयोः - वाम् युष्माकम् - वः સપ્તમી त्वयि
युवयोः युष्मासु
ધાતુઓ પહેલો ગણ
ઝટ કરવું अव् - ५. २६९ ४२j
आ + पत् - ५. ५७j वशम् शरणम् + गम् - ५. ताथj,
દશમો ગણ શરણે જવું
| पार् - 3. पा२ ४j, ओगंगj त्वर् - मा. (१२॥ ४२वी, अघी२. थj, ( સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ૧૪૦ હ જી પાઠ - ૩૦ )