________________
कस्याः पुत्रा एते !
यं पुरुषं ह्येोऽपश्यं तमेवाह्वयामि
।
सा बाला न किंचिदवदत् ।
तेभ्यो ब्राह्मणेभ्यो दक्षिणामयच्छम्।
कस्मान्नगराद्दुत आगतः । एतेषां यद्यदिष्टं तत्तत्क्रियताम् । याः कथाः पुराणेषु श्रूयन्ते ता एवैते नाटयन्ति ।
१०. स एवैष प्रदेशो यस्मिन्प्रियया सह
चिरमवसम् ।
दशरथोऽयोध्यामगच्छत् ।
११. येनैतदखिलं जगन्निरमीयत तस्मै २२. न दृश्यतेऽत्र कोऽपि रोदनं तु
नम ईश्वराय ।
श्रूयते ।
१२. तेषु तेषु शास्त्रेषु निष्णातैः
२३. पुरा यानि वस्तूनि महता श्रमेण
पण्डितैः सह राजाऽभाषत ।
साध्यान्यासंस्तान्यधुना यन्त्राणां सामर्थ्यादल्पेनैवायासेन
3.
४.
५.
§.
9.
८.
८.
१३. कयोस्ते वाससी !
१४. ययात्मानं पूतं मन्यते
वसिष्ठस्तामरुन्धतीं वन्दस्व । १५. सर्वासु कलासु प्रावीण्यमुपगतो
राजपुत्रः । १६. यया महिषासुरो हतस्तस्यै दुर्गायै
नमः ।
१७. ते नद्यौ प्रयागे संगच्छेते ।
પ્રશ્ન - ૨ ગુજરાતીનું સંસ્કૃત કરો.
जाखो ओए छे ?
તેઓને ધંધો શો છે ?
તે હરિની દીકરી છે.
१.
२.
3.
४. तेनुं नाम शुंछे ?
५.
१८.
याभ्यां चौर्यं कृतं तौ पुरुषौ
राजाऽदण्डयत् ।
एतस्यामटव्यां पुरा ब्रह्मविदो मुनयो न्यवसन् ।
२०. यैर्मेदिन्युत्खाता ये च कपिलस्य कोपेन दग्धास्तान् सगरस्यात्मजान्
भगीरथो गङ्गाया जलेनोदधरत् । यासां विवाहाः स्वपुत्रैः सह समजायन्त ताभिर्जनकस्य कन्याभिः प्रपन्नो राजा
१८.
२१
२४.
२५.
६.
9.
८.
साध्यानि ।
किं तया धेन्वा क्रियते यस्या दुग्धं नोपलभ्यते ।
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥
તે ગોવિંદનો ભાઈ છે.
(हुं) ते (छोरा) साथै निशाने
गयो.
તેણે નારાયણને પેલા છોકરાઓ સાથે રમતો જોયો.
રામે કોને એમ કહ્યું ?
. સુબોધ સંસ્કૃતમાર્ગોપદેશિકા છે ૧૩૮ PO પાઠ - ૨૯ H