SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ कस्याः पुत्रा एते ! यं पुरुषं ह्येोऽपश्यं तमेवाह्वयामि । सा बाला न किंचिदवदत् । तेभ्यो ब्राह्मणेभ्यो दक्षिणामयच्छम्। कस्मान्नगराद्दुत आगतः । एतेषां यद्यदिष्टं तत्तत्क्रियताम् । याः कथाः पुराणेषु श्रूयन्ते ता एवैते नाटयन्ति । १०. स एवैष प्रदेशो यस्मिन्प्रियया सह चिरमवसम् । दशरथोऽयोध्यामगच्छत् । ११. येनैतदखिलं जगन्निरमीयत तस्मै २२. न दृश्यतेऽत्र कोऽपि रोदनं तु नम ईश्वराय । श्रूयते । १२. तेषु तेषु शास्त्रेषु निष्णातैः २३. पुरा यानि वस्तूनि महता श्रमेण पण्डितैः सह राजाऽभाषत । साध्यान्यासंस्तान्यधुना यन्त्राणां सामर्थ्यादल्पेनैवायासेन 3. ४. ५. §. 9. ८. ८. १३. कयोस्ते वाससी ! १४. ययात्मानं पूतं मन्यते वसिष्ठस्तामरुन्धतीं वन्दस्व । १५. सर्वासु कलासु प्रावीण्यमुपगतो राजपुत्रः । १६. यया महिषासुरो हतस्तस्यै दुर्गायै नमः । १७. ते नद्यौ प्रयागे संगच्छेते । પ્રશ્ન - ૨ ગુજરાતીનું સંસ્કૃત કરો. जाखो ओए छे ? તેઓને ધંધો શો છે ? તે હરિની દીકરી છે. १. २. 3. ४. तेनुं नाम शुंछे ? ५. १८. याभ्यां चौर्यं कृतं तौ पुरुषौ राजाऽदण्डयत् । एतस्यामटव्यां पुरा ब्रह्मविदो मुनयो न्यवसन् । २०. यैर्मेदिन्युत्खाता ये च कपिलस्य कोपेन दग्धास्तान् सगरस्यात्मजान् भगीरथो गङ्गाया जलेनोदधरत् । यासां विवाहाः स्वपुत्रैः सह समजायन्त ताभिर्जनकस्य कन्याभिः प्रपन्नो राजा १८. २१ २४. २५. ६. 9. ८. साध्यानि । किं तया धेन्वा क्रियते यस्या दुग्धं नोपलभ्यते । यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ તે ગોવિંદનો ભાઈ છે. (हुं) ते (छोरा) साथै निशाने गयो. તેણે નારાયણને પેલા છોકરાઓ સાથે રમતો જોયો. રામે કોને એમ કહ્યું ? . સુબોધ સંસ્કૃતમાર્ગોપદેશિકા છે ૧૩૮ PO પાઠ - ૨૯ H
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy