________________
સ્વાધ્યાય
प्रश्न - १ संस्कृतनुं गु४२राती शे. १. मुनयो वनौकसोऽभवन् । १६. द्वारकामध्यषुषो जनस्य संपदो २. देवान् दिवौकसो वदन्ति ।
मनसोऽप्यभूमिरभवन् । 3. कनीयांसं भ्रातरमाह्वय । १७. वसिष्ठस्य वचांसि श्रुत्वा . ४. कुशो लवस्य ज्यायान् भ्राता। . विश्वामित्रेण सह रामस्य गमनं ५. प्रेयसो जनान् स्मरति कृष्णः । दशरथोऽन्वमन्यत ।
उद्यन्तं चन्द्रमसं प्रेक्षस्व। १८. गुणाः पूजास्थानं गुणिषु न च लिङ्गं ७. तमोभिर्नभो व्याप्यते।
न च वयः। ८. वाससी परिहिते कन्यया। १४. कैकेय्याः दारुणं वचः श्रुत्वा । श्रेयसे यतते ।
महाराजो दशरथः सहसा १०. शत्रू शिरस्सु प्रहरति ।।
भूमावपतन्निश्चेष्टश्चाभवत् । ११. विद्वद्भिरुपदिष्टो दशरथो | २०. मनसा हरिं व्रजति । यज्ञमाहरत् ।
| २१. तपसां फलमनुभवतु । १२. भीमेन वक्षसि ताडितः २२. दुर्वासाः पाण्डवानां कीचकोऽमुह्यत् :
| वसतिमगच्छत् । १३. बहूनि हवींष्यग्नौ प्रास्यति। २3. भूयांसोऽत्र धान्यस्य राशयो १४. नगरस्य समीपे
। वर्तन्ते । तस्थिवद्राजसैन्यमपश्यम् । २४. रामो रक्षांसि हत्वा यशोऽविन्दत । १५. सूर्यस्य तेजसा संतप्तः | २५. गङ्गायाः पयांसि श्वेतानीति पान्थश्छायामाश्रयते ।
श्रूयते । प्रश्न - २ गु४२।तीन संस्कृत रो. १. रिसे वावडे माने शांत ४२री. | मनी भाइी मांगी. .... २. नारायएनो नानो मामा | ७. २ (पोतानी) inो 43
साथिने घो3 Sisतो दोयो... 3. पालिनिवेहोने “छस्' हे छ. | ८. रामना नाना मामी व सेवा ४. पवन सोमाथी ५२।। सावे छ. | थ... ૫. રાજાની કીર્તિ પૃથ્વી ઉપર પ્રસરે. ૯. વનમાં રહેનારા ઋષિઓના મઠ ૬. પ્રિયંવદા દુર્વાસા પાસે ગઈ અને મેં ઝાડોની ડાળીઓ અને પાંદડાઓના હ૮ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ૧૨૭ - ૦૦ પાઠ - ૨૭ છે.