SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ સ્વાધ્યાય प्रश्न - १ संस्कृतनुं गु४२राती शे. १. मुनयो वनौकसोऽभवन् । १६. द्वारकामध्यषुषो जनस्य संपदो २. देवान् दिवौकसो वदन्ति । मनसोऽप्यभूमिरभवन् । 3. कनीयांसं भ्रातरमाह्वय । १७. वसिष्ठस्य वचांसि श्रुत्वा . ४. कुशो लवस्य ज्यायान् भ्राता। . विश्वामित्रेण सह रामस्य गमनं ५. प्रेयसो जनान् स्मरति कृष्णः । दशरथोऽन्वमन्यत । उद्यन्तं चन्द्रमसं प्रेक्षस्व। १८. गुणाः पूजास्थानं गुणिषु न च लिङ्गं ७. तमोभिर्नभो व्याप्यते। न च वयः। ८. वाससी परिहिते कन्यया। १४. कैकेय्याः दारुणं वचः श्रुत्वा । श्रेयसे यतते । महाराजो दशरथः सहसा १०. शत्रू शिरस्सु प्रहरति ।। भूमावपतन्निश्चेष्टश्चाभवत् । ११. विद्वद्भिरुपदिष्टो दशरथो | २०. मनसा हरिं व्रजति । यज्ञमाहरत् । | २१. तपसां फलमनुभवतु । १२. भीमेन वक्षसि ताडितः २२. दुर्वासाः पाण्डवानां कीचकोऽमुह्यत् : | वसतिमगच्छत् । १३. बहूनि हवींष्यग्नौ प्रास्यति। २3. भूयांसोऽत्र धान्यस्य राशयो १४. नगरस्य समीपे । वर्तन्ते । तस्थिवद्राजसैन्यमपश्यम् । २४. रामो रक्षांसि हत्वा यशोऽविन्दत । १५. सूर्यस्य तेजसा संतप्तः | २५. गङ्गायाः पयांसि श्वेतानीति पान्थश्छायामाश्रयते । श्रूयते । प्रश्न - २ गु४२।तीन संस्कृत रो. १. रिसे वावडे माने शांत ४२री. | मनी भाइी मांगी. .... २. नारायएनो नानो मामा | ७. २ (पोतानी) inो 43 साथिने घो3 Sisतो दोयो... 3. पालिनिवेहोने “छस्' हे छ. | ८. रामना नाना मामी व सेवा ४. पवन सोमाथी ५२।। सावे छ. | थ... ૫. રાજાની કીર્તિ પૃથ્વી ઉપર પ્રસરે. ૯. વનમાં રહેનારા ઋષિઓના મઠ ૬. પ્રિયંવદા દુર્વાસા પાસે ગઈ અને મેં ઝાડોની ડાળીઓ અને પાંદડાઓના હ૮ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ૧૨૭ - ૦૦ પાઠ - ૨૭ છે.
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy