________________
તૃતીયા
ચતુર્થી
अध्यूषुषे अध्यूषिवद्भ्याम् अध्यूषिवद्भ्यः પંચમી
अध्यूषुषः अध्यूषिवद्भ्याम् अध्यूषिवद्भ्यः ષષ્ઠી
अध्यूषुषः अध्यूषुषोः अध्युषुषाम् સપ્તમી
अध्यूषुषि अध्यूषुषोः __ अध्युषिवत्सु સંબોધન अध्यूषिवन् अध्यूषिवांसौ अध्यूषिवांसः
નપુંસકલિંગ
એકવચન દ્વિવચન બિહુવચન प्र. वि. अने सं. अध्यूषिवत् अध्यूषुषी
अध्यूषिवांसि બાકીના રૂપો પુંલિંગ જેવા જાણવા.
श्रेयस् - पुं. त्या९।२४ એકવચન
દ્વિવચન બહુવચન પ્રથમ
श्रेयान् श्रेयांसौ
श्रेयांसः દ્વિતીયા श्रेयांसम्
श्रेयांसौ श्रेयसः श्रेयसा श्रेयोभ्याम्
श्रेयोभिः ચતુર્થી
श्रेयसे श्रेयोभ्याम् श्रेयोभ्यः પંચમી
श्रेयसः श्रेयोभ्याम् श्रेयोभ्यः ષષ્ઠી श्रेयसः श्रेयसोः
श्रेयसाम् સપ્તમી श्रेयसि
श्रेयःसु-स्सु સંબોધન श्रेयन् श्रेयांसौ
श्रेयांसः मनस् - नपुं. मन એકવચન દ્વિવચન
બહુવચન प्र.वि. मने सं. मनः
मनसी
मनांसि (बाडीन। ३५ चन्द्रमस् प्रभार)
तस्थिवस् - न. भेलु
એકવચન દ્વિવચન બહુવચન प्र.वि.सने सं. तस्थिवत् तस्थुषी तस्थिवांसि
(माडीन। ३५ विद्वस् प्रमाणे)
अचिस-स्त्री.ज्योत એકવચન द्विवयन
બહુવચન अचिः अर्चिषौ
अर्चिषः હદ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ૨ ૧૨૩ છૂ999 પાઠ - ૨૭ ૪.
श्रेयसोः
પ્રથમ