________________
हंत (विशेषण)
अवतरत् - (अव + तॄ नुं व. ई.) ઊતરતું
कुण्ठित - (कुण्ठ् नुं अर्भ. लू.ई.) અટકેલું, અટકાયેલું
दुष्ट - (दुष् नुं ऽर्भ. लू.ई.) हुष्ट, जराज निर्मित - (निर् + मा नुं अर्भ. लू.ई.) निर्माण रेसुं, नीमेसुं जनेसुं, जनावेसुं
પ્રશ્ન - ૧ સંસ્કૃતનું ગુજરાતી કરો.
योगिनः फलाशिनो भवन्ति ।
अपराधिनं मा क्षमस्व | अनुजीविने कुप्यति भर्ता । दशरथस्य पुत्रो नाम्ना रामः । ब्रह्मण: प्रजाः प्रजायन्ते ।
१.
२.
3.
४.
५.
६.
७.
८.
राजन्! कुशली भव ।
कञ्चुकी राज्ञामन्तःपुरेऽधिकृतः
पुरुषः ।
भाविनोऽनर्थाञ् ज्ञातुं न समर्थोऽस्ति जनः ।
ए.
अश्मभिरश्वस्य गतिः कुण्ठिता । १०. जगत्कर्तुर्महिम्नां फलं सर्वत्र
निवेशित - (नि + विश् ना प्रेरनुं उर्भ . लू.ई.) भूडेसुं
प्रसन्न - (प्र + सद् नुं अर्भ. लू.ई.) खुश
થયેલું
સ્વાધ્યાય
વિશેષ
क्रमेण - (क्रम नी तृतीयानुं खेऽवयन) मथी, धीमे धीमे
१४. प्रियवादिनां प्रियवादित्वं दैन्यं गण्यते शठैः ।
१५. अज्ञानादात्मनो विनाशायैव केवलं राज्ञा दशरथेन व्यालीव कैकेय्यात्मनः सद्मनि निवेशिता ।
आत्मनः पुत्राणां कर्मसु कौशलं प्रशंसति ।
कृष्णो वसुदेवस्य सद्मनि वसन्नम्बरादवतरन्तं नारदम
१६.
१७.
१८.
पश्यत् ।
श्रीषेणस्य राज्ञो महिषी सूर्यं चन्द्रं चात्मन उत्सङ्गवर्तिनौ स्वप्नेऽपश्यत् ।
दृश्यते ।
११. क्षेत्रगामिना वर्त्मना गच्छन्तं १८. अपराधिनः पुरुषान् दण्डयन्तु
यात्रिकमपश्यम् ।
राजानः ।
१२. जनस्य कल्याणाय यतमानेन रामेणात्मा क्लेशमुपानीयत ।
२०. अश्मनेव निर्मितं दुष्टानां हृदयं परकीयस्य दुःखस्य श्रवणेन न कदापि द्रवति ।
१३. प्राणिनामुपकारायैव साधूनां
जगति जीवितम् ।
२१.
शुभानां कर्मणामारम्भः
છે સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ♠ ૧૧૯ DOOT પાઠ - ૨૬ છે