________________
416 - २६
अन् भने इन् अंतवाणानाम
राज्ञे
राजन् - पुं. २ એકવચન દ્વિવચન
બહુવચન પ્રથમ
राजा राजानौ
राजानः દ્વિતીયા राजानम् राजानौ
राज्ञः તૃતીયા
राज्ञा राजभ्याम्
राजभिः ચતુર્થી
राजभ्याम्
राजभ्यः પંચમી
राज्ञः राजभ्याम्
राजभ्यः ષષ્ઠી
राज्ञः राज्ञोः
राज्ञाम् સપ્તમી राज्ञि-राजनि
राज्ञोः
राजसु સંબોધન
राजन् राजानौ
राजानः - नामन् - न. नाम એકવચન દ્વિવચન
બહુવચન પ્રથમ
नाम
नाम्नी-नामनी नामानि नाम
नाम्नी-नामनी नामानि તૃતીયા
नाम्ना नामभ्याम्
नामभिः ચતુર્થી
नाम्ने नामभ्याम्
नामभ्यः પંચમી
नाम्नः नामभ्याम्
नामभ्यः नाम्नः नाम्नोः
नाम्नाम् સપ્તમી नाम्नि-नामनि नाम्नोः
नामसु સંબોધન नामन्-नाम नाम्नी-नामनी नामानि
शशिन् - पुं. यंद्र
એકવચન દ્વિવચન બહુવચન પ્રથમા
शशी शशिनौ
शशिनः દ્વિતીયા शशिनम् शशिनौ
शशिनः તૃતીયા
शशिना शशिभ्याम् शशिभिः ચતુર્થી
शशिने शशिभ्याम् शशिभ्यः જ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ૧૧૫ છ99 પાઠ - ૨૬ છે.
દ્વિતીયા
પછી