________________
त (विशेष) उद्यत - (उद् + यम् नु अत. भू. ई.) तैयार, तैयार - A°४४ थयेj
સ્વાધ્યાય
प्रश्न - १ संस्कृतनुं गुती . १. जलं पातुं नदीमगच्छत् । | १५. एवमुक्तो हरिाह्मणाय २. कुम्भकारेण घटः कृतः ।
धनमयच्छत् । 3. हरिणा सर्पो दृष्टः।
| १६. अश्वमारोढुं मतिर्जाता। ४. ग्रामं गन्तुमिच्छामि। १७. शत्रू जित्वा नगरी प्राविशत्।
जनानां पीडाः परिहर्तुमीश्वरः |१८. सखीभिः पृष्टा ललनाऽलज्जत। समर्थोऽस्ति ।
१४. क्लेशः सोढः सीतया । ६. भार्यां त्यक्त्वा वनं गतः । २०. पृथिव्यां चरितुं यज्ञियोऽश्वो ७. रामस्य पीडा नष्टा ।
मुक्तः । ८. उपायश्चिन्तितः।
| २१. वनात्प्रतिनिवृत्य रामो राज्यं गृहं प्रविष्टः किङ्करः ।
कर्तुमारभत। १०. शम्बूकेन कथितां वार्ता श्रुत्वा | २२. पङ्के पतितां धेनुमुद्धरति ।
रामोऽमुह्यत्। . २3. रक्षितोऽस्मि देवेन । ११. नद्यास्तीरे चिरं विहृत्योटजं २४. बहूनि काव्यानि पठितानि निवृत्ता सीता।
हरिणा। १२. गृहं प्रविश्य व मातेत्यपृच्छत् । २५. आतपेन क्लान्तास्तरोर्मूलं १3. लक्ष्म्या मदेन स्पष्टोऽसि ।
भजामः। १४. रामेण बहवः
कूपास्तडागाश्चोत्खाताः। प्रश्न - २. १४२रातीनुं संस्कृत शे. १. पा ५वन व विमेशया छ । ५२वानगी मापी. ૨. ખેતર ખેડૂતો વડે ખેડાયાં છે અને ૪િ. સમુદ્ર પવનથી ખળભળેલો છે. અનાજ વવાયું છે.
|૫. કૂતરાના પગલાને અનુસરીને શિષ્યને સારી રીતે શીખવીને દેખાડેલી જગ્યાએ (તે) આવ્યો.
આચાર્યો (એને) પરણવાની / ૬. શિવ રાવણની ભક્તિથી સંતુષ્ટ હ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ( ૧૦૫ હ જી પાઠ - ૨૪ )