________________
(8) भूटती विगतो :न | पातु |
[Marks - 18]
વર્તમાન
अर्थ
હેત્વર્થ
સંબંધક
કર્તરિ
કર્મણિ (भू.
भलि.
આ સરલ સંસ્કૃતમ્ - ૫
दग्धुम्
दग्धवत्
दग्ध
વર્તમાન तरि. दहत् नमत् निर्दिशत्
नन्तुम्
नतवत्
दग्ध्वा नत्वा निर्दिश्य भूत्वा
निर्देष्टुम्
नत निर्दिष्ट
निर्दिष्टवत्
भवितुम्
भूत
भवत्
मोग्धुम्
मूदवा लुप्त्वा
लुप् वृष वि+मृश् स्था
लोप्तुम् वर्षितुम्
• ૮૫ •
બાળવું નમવું નિર્દેશ કરવો थj મોહ પામવો લોપવું વરસવું વિચારવું ઊભા રહેવું
સ્નેહ પામવો નિષ્પન્ન થવું શાંત થવું ઠગવું છોડવું ફાડવું
लुप्त वृष्ट विमृष्ट
विमष्टुंम् स्थातुम्
स्थित
स्निह निस्+पद् शम
स्नेदुम् निष्पत्तुम्
भूतवत् मूढवत् लुप्तवत् वृष्टवत् विमृष्टवत् स्थितवत् स्निग्धवत् निष्पन्नवत् शान्तवत् ढूँढवत् त्यक्तवत् दीर्णवत् सोढवत् विष्टवत् आहूतवत्
वृष्ट्वा विमृश्य स्थित्वा स्निग्ध्वा निष्पद्य शमित्वा द्रूवा त्यक्त्वा दारयित्वा सहित्वा विष्ट्वा आहूय
दह्यमान नम्यमान निदिश्यमान भूयमान मुह्यमान लुप्यमान वृष्यमाण विमृश्यमान स्थीयमान स्निह्यमान निष्पद्यमान शम्यमान द्रुह्यमाण त्यज्यमान दीर्यमाण सह्यमान विश्यमान आहूयमान
स्निग्ध निष्पन्न शान्त द्रूढ त्यक्त
मुह्यत् लुप्यत् वर्षत् विमृशत् तिष्ठत् स्निह्यत् निष्पद्यमान शाम्यत् द्रुह्यत् त्यजत् दारयत् सहमान विशत्
शमितुम् द्रोदुम् त्यक्तुम् दारयितुम् सोढुम् वेष्टुम् आह्वातुम्
त्यज
दीर्ण
सह
સહેવું
सोढ विष्ट
विश
परीक्षा-४ ॐ
બેસવું બોલાવવું
आ+
आह्वयत्