________________
(2) गुभ्रातीनुं संस्कृत :
1.
[Marks - 9]
महावीरस्य भगवतः वाचि यद् ऊर्म् अस्ति तेन पापानां पापान्यपि नश्यन्ति ।
3.
2. वह्नेः अन्यन्नाम भगवतः महावीरस्याऽऽगमे 'तेज: काय' इति कथ्यते । आत्मन् ! त्वं त्वाम् अवगच्छ त्वं त्वया सहैव युध्यस्व, त्वं तुभ्यमेव किमपि कार्यं कुरु ।
5.
4. प्रतिक्रमणं श्रेयोऽस्त्यतः भो बालाः ! प्रत्यहं प्रतिक्रमणं कुरुत । प्रतिक्रमणं कर्तुं श्रावका गुरुं भगवन्तं निकषा गच्छन्तु । चण्डकौशिकं सर्पं सान्त्वयितुम् अनेकानि कष्टानि सोदवा अपि भगवान् महावीरः वनमगच्छत् ।
6.
7. प्रभुं महावीरमभिषेक्तुं सर्वे देवाः स्वीयेषु यानेषु स्वीयैः सुहृद्भिः सह मेरुपवतं प्रत्यचलन् ।
कर्मणा पीडिताः यूयं अनेकानि दुःखानि सोढवन्तः, अधुना धर्माय दुःखानि कस्मान्न सहध्वे ?
आपदि सम्पदि च सदा नमस्कारः स्मर्तव्यः ।
8.
9.
(3) ३५ :
1) महत्
2) भगवत्
3) राज्
4) भवत् 5) वणिज् 6) दि 7) वीरुध्
8) राजन्
9) सुहृद्
—
-
-
-
-
સરલ સંસ્કૃતમ્ - પ
२, 3
हु, १ =
८, ૧ =
ल
=
3, २
७, २
४. १ =
५, 3
१.२
,
२, २
=
=
=
=
=
महतः / महान्ति
भगवतः
राट्-ड् !
भवद्भ्याम्
वणिजोः
दिशे
वीरुद्भ्यः
राजानौ
सुहृदौ/सुहृदी
• ८१.
[Marks - 9]
परीक्षा-४