SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ (2) गुभ्रातीनुं संस्कृत : 1. [Marks - 9] महावीरस्य भगवतः वाचि यद् ऊर्म् अस्ति तेन पापानां पापान्यपि नश्यन्ति । 3. 2. वह्नेः अन्यन्नाम भगवतः महावीरस्याऽऽगमे 'तेज: काय' इति कथ्यते । आत्मन् ! त्वं त्वाम् अवगच्छ त्वं त्वया सहैव युध्यस्व, त्वं तुभ्यमेव किमपि कार्यं कुरु । 5. 4. प्रतिक्रमणं श्रेयोऽस्त्यतः भो बालाः ! प्रत्यहं प्रतिक्रमणं कुरुत । प्रतिक्रमणं कर्तुं श्रावका गुरुं भगवन्तं निकषा गच्छन्तु । चण्डकौशिकं सर्पं सान्त्वयितुम् अनेकानि कष्टानि सोदवा अपि भगवान् महावीरः वनमगच्छत् । 6. 7. प्रभुं महावीरमभिषेक्तुं सर्वे देवाः स्वीयेषु यानेषु स्वीयैः सुहृद्भिः सह मेरुपवतं प्रत्यचलन् । कर्मणा पीडिताः यूयं अनेकानि दुःखानि सोढवन्तः, अधुना धर्माय दुःखानि कस्मान्न सहध्वे ? आपदि सम्पदि च सदा नमस्कारः स्मर्तव्यः । 8. 9. (3) ३५ : 1) महत् 2) भगवत् 3) राज् 4) भवत् 5) वणिज् 6) दि‍ 7) वीरुध् 8) राजन् 9) सुहृद् — - - - - સરલ સંસ્કૃતમ્ - પ २, 3 हु, १ = ८, ૧ = ल = 3, २ ७, २ ४. १ = ५, 3 १.२ , २, २ = = = = = महतः / महान्ति भगवतः राट्-ड् ! भवद्भ्याम् वणिजोः दिशे वीरुद्भ्यः राजानौ सुहृदौ/सुहृदी • ८१. [Marks - 9] परीक्षा-४
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy