SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पयस् ** स२६ संस्कृतम् - ५ पयोभ्याम् पयसोः पयः ! पयसा विद्वन् ! श्रेयसा चन्द्रमस् चन्द्रमोभ्याम् चन्द्रमसोः चन्द्रमः ! चन्द्रमसा चन्द्रमोभिः चन्द्रमोभ्यः चन्द्रमसः चन्द्रमसे चन्द्रमसः पयोभिः पयोभ्यः •७२ • (1) पूटता विगतो : | द्विष् प्रावृष् द्विड्भ्याम् | प्रावृड्भ्याम् द्विषोः । प्रावृषोः द्विट्-ड् ! | प्रावृट् - ड् ! द्विषा प्रावृषा ত্তিভূমি: प्रावृड्भिः प्रावृड्भ्यः प्रावृषः द्विषे प्रावृषे द्विषः प्रावृषः प्रावृषम् | 11 | द्विट्-ड् प्रावृट-ड् द्विड्भ्याम् | प्रावृड्भ्याम् प्रावृषः द्विषौ प्रावृषौ प्रावृषि द्विषः पयसः पयसे __ भास् | विद्वस् [पु.] | अप्सरस् | श्रेयस् [नपुं.] भाभ्याम् विद्वद्भ्याम् अप्सरोभ्याम् श्रेयोभ्याम् भासोः विदुषोः अप्सरसोः श्रेयसोः भाः ! अप्सरः! श्रेयः ! भासा विदुषा अप्सरसा भाभिः विद्वद्भिः अप्सरोभिः श्रेयोभिः भाभ्यः विद्वद्भ्यः अप्सरोभ्यः श्रेयोभ्यः भासः विदुषः अप्सरसः श्रेयसः भासे विदुषे अप्सरसे श्रेयसे भासः अप्सरसः श्रेयांसि भासम् विद्वांसम् अप्सरसम् भाः विद्वान् अप्सराः भाभ्याम् | विद्वद्भ्याम् | अप्सरोभ्याम् श्रेयोभ्याम् भासः विद्वांसः अप्सरसः श्रेयांसि विद्वांसौ अप्सरसौ श्रेयसी भासि विदुषि अप्सरसि श्रेयसि यामा पयांसि विदुषः द्विषम् I चन्द्रमसम् पयः श्रेयः श्रेयः चन्द्रमाः पयः चन्द्रमोभ्याम् पयोभ्याम् पयांसि पा-१/२१3 चन्द्रमसः चन्द्रमसौ चन्द्रमसि पयसी भासौ पयसि
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy