________________
पयस्
** स२६ संस्कृतम् - ५
पयोभ्याम् पयसोः पयः ! पयसा
विद्वन् !
श्रेयसा
चन्द्रमस् चन्द्रमोभ्याम् चन्द्रमसोः चन्द्रमः ! चन्द्रमसा चन्द्रमोभिः चन्द्रमोभ्यः चन्द्रमसः चन्द्रमसे चन्द्रमसः
पयोभिः
पयोभ्यः
•७२ •
(1) पूटता विगतो :
| द्विष् प्रावृष् द्विड्भ्याम् | प्रावृड्भ्याम् द्विषोः । प्रावृषोः द्विट्-ड् ! | प्रावृट् - ड् ! द्विषा
प्रावृषा ত্তিভূমি: प्रावृड्भिः
प्रावृड्भ्यः
प्रावृषः द्विषे प्रावृषे द्विषः प्रावृषः
प्रावृषम् | 11 | द्विट्-ड्
प्रावृट-ड् द्विड्भ्याम् | प्रावृड्भ्याम्
प्रावृषः द्विषौ प्रावृषौ
प्रावृषि
द्विषः
पयसः पयसे
__ भास् | विद्वस् [पु.] | अप्सरस् | श्रेयस् [नपुं.] भाभ्याम्
विद्वद्भ्याम् अप्सरोभ्याम् श्रेयोभ्याम् भासोः विदुषोः अप्सरसोः श्रेयसोः भाः !
अप्सरः! श्रेयः ! भासा
विदुषा अप्सरसा भाभिः विद्वद्भिः अप्सरोभिः श्रेयोभिः भाभ्यः विद्वद्भ्यः अप्सरोभ्यः श्रेयोभ्यः भासः
विदुषः अप्सरसः श्रेयसः भासे विदुषे अप्सरसे श्रेयसे भासः
अप्सरसः श्रेयांसि भासम् विद्वांसम् अप्सरसम्
भाः विद्वान् अप्सराः भाभ्याम् | विद्वद्भ्याम् | अप्सरोभ्याम्
श्रेयोभ्याम् भासः विद्वांसः अप्सरसः श्रेयांसि
विद्वांसौ अप्सरसौ श्रेयसी भासि विदुषि अप्सरसि श्रेयसि
यामा
पयांसि
विदुषः
द्विषम्
I
चन्द्रमसम्
पयः
श्रेयः श्रेयः
चन्द्रमाः
पयः
चन्द्रमोभ्याम्
पयोभ्याम् पयांसि
पा-१/२१3
चन्द्रमसः चन्द्रमसौ चन्द्रमसि
पयसी
भासौ
पयसि