SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ (1) तरिवाज्योनुं भामा ३५iत२९॥ : 1. गौतमेन जिनो मिल्यते। 6. यक्षया धर्म इष्यते । 2. सम्प्रतिना प्रतिमा सृज्यते । 7. महावीरेण जिनेनोपदेशः दीयते । 3. भरतेन सर्वे क्षम्यन्ते । 8. तेनाऽहं कथां कथ्ये । 4. तेन अहं ताइये। 9. मया जिनालयो गम्यते । 5. मया तौ नीयते । (2) मशिनुं तरिभा ३५iत२५ : 1. अहं प्रतिमां जिनालयं नयामि ।। 6. सः जिनाय धनानि अर्पयति । 2. सः न कमपि तुदति । 7. त्वं छात्रान् गणयसि । 3. जिनः न कुत्राऽपि लुभ्यति । | 8. अहं दोषान् मुञ्चामि । 4. अहं चन्दनं वहामि । 9. सः उपविशति । 5. सुलसा महावीरं जिनं गौतमं च पूजयति । (3) पूटती विगतो :न. भूपधातु | અર્થ ગણપુરુષ એકવચન દ્વિવચન | બહુવચન 1 |भ्रम् मम १ | १ अभ्रमम् अभ्रमाव अभ्रमाम अहसः | अहसतम् अहसत परित्यज् છોડવું पर्यत्यजत् | पर्यत्यजताम् | पर्यत्यजन् प्रति+आ+गम् પાછા ફરવું प्रत्यागच्छत् |प्रत्यागच्छताम् प्रत्यागच्छन् क्षिप् ફેંકવું अक्षिपः । अक्षिपतम् । अक्षिपत મૂકવું अमुञ्चम् | अमुञ्चाव अमुञ्चाम ૧૦ ૨ अताडयः | अताडयतम् | अताडयत आ + ह्वे બોલાવવું आह्वयत् । आह्वयताम् | आह्वयन् સહન કરવું | ૧ | ૧ असहे | असहावहि | असहामहि आ + शंस् | ७j | १ | १ आशंसे | आशंसावहि | आशंसामहि | अनु + रुध् | मायड ४२वो | ४ | २ |अन्वरुध्यथाः अन्वरुध्येथाम् अन्वरुध्यध्वम् 12 | प्रति + दा समय माप| १ | 3 | प्रत्ययच्छत् | प्रत्ययच्छताम् | प्रत्ययच्छन् 13 लङ्घ ઓળંગવું | १ | २ | अलङ्घथाः | अलङ्केथाम् | अलङ्घध्वम् 14 | त्रस् । त्रास | ४ | 3 | अत्रस्यत् । अत्रस्यताम् | अत्रस्यन् 15 | डी ઊડવું | १ | १ | अडये | अडयावहि | अडयामहि *** स२६ संस्कृतम् - ५ .५६ . 8416-१/१६४ હસવું મારવું
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy