SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ક્રમ ધાતુ |ગુજરાતી અર્થ પુરુષ એકવચન | દ્વિવચન | બહુવચન | 18 अप + नी २ ७२j | अपनीयते | अपनीयेते | अपनीयन्ते | 19 | अधि + गम् |भगवq | २ | अधिगम्यसे | अधिगम्येथे | अधिगम्यध्वे | 20 | नम्न म | १ | नम्ये | नम्यावहे | नम्यामहे (5) रिवाज्यो : 1. आवाभ्यां जिनः अर्च्यते। | 9. जिनेन गौतमः सान्त्व्यते । 2. तेन कथा कथ्यते । 10. तस्करेण धनानि चोर्यन्ते । 3. ताभ्यां सदागमः चिन्त्यते। | 11. नृपतिना असत्यं घोष्यते । 4. मया दुष्टः दण्ड्य ते । 12. युष्माभिः ओदनः तोल्यते । 5. अस्माभिः अधमाः पीड्यन्ते । | 13. युवाभ्यां शरीरं भूष्यते । 6. तैः सवे वर्ण्यन्ते । 14. तैः जिनः पूज्यते । 7. आवाभ्याम् उदधिः तीर्यते । | 15. ताभ्याम् इषवः अस्यन्ते । 8. तेन धनं हियते । (6) संप्रसा२९॥ ३५ :तृतीयपुरुष मे.व. तृतीयपुरुष मे.व. नं. भूपधातु | तर ३५ । અર્થ કર્મણિ રૂપ वष्टि ઈચ્છવું उश्यते वयति વણવું ऊयते व्ययति ઢાંકવું वीयते ह्वयति બોલાવવું श्वयति જવું शूयते वदति उद्यते स्वपिति સૂવું सुप्यते जिनाति હીન થવું, ઘટવું जीयते विचति | गj, छत२ विच्यते पृच्छति |11 | व्रश्च् वृश्च्य ते સિક સરલ સંસ્કૃતમ્ - ૫ .५3. पाठ-१/१५ ગણ हूयते બોલવું I rooooory w w w पृच्छ्य ते પૂછવું કાપવું. वृश्चति
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy