SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ગુજરાતી અર્થ મૂળ રૂપ | પદ પ્રત્યય પુરુષ વચન ગણ કાળ સર્વનામ ધાતુ क्षुभ्यति ba a a a धावतः 35 ते पगमणे. क्षुभ् | 36 | तु सिद्ध थायछे. सिध् सिध्यसि 37 तु थाई . श्राम्यसि 38| तमेशात यामोछो. शम् | शाम्यथः 39 | तु ॥५५॥छ. 40 | तबेहोछे. 41 | हुंचाए. वपामि |42 | तुं द्रोड ४२. 43 | ईक्षमा छ. 44 |तुं छे छे. |45 | तुं पूछे छे. 46 | तो छो. कथ् कथयथः |47| तमो छ. दण्ड् दण्डयन्ति 48| ते शो६४२छे. शुच् | शोचति ५२ 49 | अमेला यो चुर् चोरयामः 6मय मः કરીએ છીએ. 50 तु तोले.. | तुल् तोलयसि| " | सि | २ | १ |१०| " | त्वम् A.2 [A] सर्वनामना ३पोथी पूरेदी मादी ४२॥ : 1. सः नयति । 4. अहं लुभ्यामि । 7. वयं सिञ्चामः 2. आवां पिबाव: । 5. युवां बोधथः । 8. त्वं पृच्छसि 3. यूयं नृत्यथ । 6. तौ इच्छतः । 9. ते तोलयन्ति [B] पातु वापरी पूरेवी पाली ४२या : 1. वयं तरामः । 4. तौ सिञ्चतः । 7. आवां पिबाव: 2. ते इच्छन्ति 5. युवां पृच्छथः | 8. सः क्षाम्यति 3. यूयं हरथ । 6. अहं क्षयामि । 9. त्वं घोषयसि * स२६ संस्कृतम् - ५ . १४ . परीक्षा-१ 行 何何如何向何向何何引流行印 ö ö mm x a # EEEEEEEEEEE, ne_#EE ö [4]
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy