________________
[2] छूटती विगतो :
નં.| ધાતુ ૨/૨
3/२
7/1
૨/૩
3/7
१/२
3/3
1. वञ्च् अववञ्चेथाम् अववञ्चेताम् अववञ्चे अववञ्चध्वम् अववञ्चत अववञ्चावहि अववञ्चन्त 2. पीड् अपिपीडतम् अपिपीडताम् अपिपीडम् अपिपीडत अपिपीडत् अपिपीडाव अपिपीडन् 3. वर्ण अववर्णतम् अववर्णताम् अववर्णम् अववर्णत अववर्णत् अववर्णाव अववर्णन् 4. दण्ड् अददण्डतम् अददण्डताम् अददण्डम् अददण्डत 5. चिन्त् अचिचिन्ततम् अचिचिन्तताम् अचिचिन्तम् अचिचिन्तत 6. वस् अववसतम् अववसताम् अववसम् अववसत 7. स्पृह अपस्पृहतम् अपस्पृहताम् अपस्पृहम् अपस्पृहत 8. पूज् अपुपूजतम् अपुपूजताम् अपुपूजम् अपुपूजत
अददण्डत् अददण्डाव अददण्डन् अचिचिन्तत् अचिचिन्ताव अचिचिन्तन्
अववसत् अववसाव अववसन् अपस्पृहत् अपस्पृहाव अपस्पृहन् अपुपूजत् अपुपूजाव अपुपूजन्
9. कथ् अचीकथतम् अचीकथताम् अचीकथम् अचीकथत अचीकथत् अचीकथाव अचीकथन्
[3] ३५ :
1. अममृगे
अममृगथाः
अममृगत
2. अजीगणम्
अजीगणः
अजीगणत्
3. अबुभूषम्
अबुभूषः
अबुभूषत्
4. अररचम्
अररचः
अररचत्
5. अससान्त्वम्
अससान्त्वः
अससान्त्वत्
સરલ સંસ્કૃતમ્ - ૫
अममृगाव
अममृगेथाम्
अममृगेताम्
अजीगणाव
अजीगणतम्
अजीगणताम्
अबुभूषाव
अबुभूषतम्
अबुभूषताम्
अररचाव
अररचतम्
अररचताम्
अससान्त्वाव
अससान्त्वतम्
अससान्त्वताम्
• १८५ •
अममृगामहि
अममृगध्वम्
अममृगन्त
अजीगणाम
अजीगणत
अजीगणन्
अबुभूषाम
अबुभूषत
अबुभूषन्
अररचाम
अररचत
अररचन्
अससान्त्वाम
अससान्त्वत
अससान्त्वन्
પાઠ-૨/૩૨