________________
[2] આપેલ ધાતુના રૂપ પ્રમાણે બાકીના ધાતુના તેવા જ રૂપો ઃ
नं.
नी
1
नेनीयावहै
2
नेनीयेयाथाम्
3
अनेनीयथाः
याच्
यायाच्याव
यायाच्येयाथाम्
अयायाच्यथाः
यायाच्य
यायाचितारौ
नेनीयिष्यामहे
यायाचिष्यामहे
अनेनीयिष्ये अयायाचिष्ये
4 नेनीयते
5
6
7
नेनीयितारौ
8 नेनियिषीध्वम् यायाचिषीध्वम्
9 नेनियाञ्चक्रिरे यायाचाञ्चक्रिरे
श्वस्
जोया है
शाश्वस्याव
सो
जोद्धूयेयाथाम्
शाश्वस्येयाथाम् सोसुप्येयाथाम् अजोहूयथा: अशाश्वस्यथाः असोसुप्यथाः
जो
शाश्वस्यते सोसुप्यते
जोति
शाश्वत
सोपितरौ
शाश्वसिष्यामहे
सोसुपिष्यामहे
अशाश्वसिष्ये
असो
शाश्वसिषीध्वम्
सोसुपिषीध्वम्
शाश्वसाञ्चक्रिरे सोसुपाञ्चक्रिरे
अजोद्धूयिष्ये
जोयिषीध्वम्
जोयाञ्चक्रिरे
[3] छूटती विगतो :
२/३ 7/1 ૨/૧
नं. धातु १/२ ૨/૨ 3/२ 3/3 1. मा मेमीयावहे मेमीयेथे मेमीयेते मेमीयन्ते मेमीयध्वे मेमीये मेमीयसे 2. धा देधीयावहे देधीयेथे देधीयेते देधीयन्ते देधीयध्वे देधीये देधीयसे 3. भी बेभयावहे बेभीयेथे बेभीयेते बेभीयन्ते बेभीयध्वे बेभीये बेभीयसे 4. छिद् चेच्छिद्यावहे चेच्छिद्येथे चेच्छिद्येते चेच्छिद्यन्ते चेच्छिद्यध्वे चेच्छिद्ये चेच्छिद्यसे 5. हिंस् जेहिंस्यावहे जेहिंस्येथे जेहिंस्येते जेहिंस्यन्ते जेहिंस्यध्वे जेहिंस्ये जेहिंस्यसे 6. भुज् बोभुज्यावहे बोभुज्येथे बोभुज्येते बोभुज्यन्ते बोभुज्यध्वे बोभुज्ये बोभुज्यसे 7. ज्ञा जाज्ञायावहे जाज्ञायेथे जाज्ञायेते जाज्ञायन्ते जाज्ञायध्वे जाज्ञाये जाज्ञायसे 8. क्री चेक्रीयावहे चेक्रीयेथे चेक्रीयेते चेक्रीयन्ते चेक्रीयध्वे चेक्रीये चेक्रीयसे। चेक्रीयध्वे चेक्रीये चेक्रीयसे
9. कृ चेक्रीयावहे चेक्रीयेथे चेक्रीयेते चेक्रीयन्ते
[4] यजन्तमां } यन्तमां ३षांतर :
1. वयं जिनं तोष्टूयिष्यामहे ।
2. कृषीवलः क्षेत्रम् अचरीकृषिष्यत ।
3. हेमचन्द्राचार्य: ग्रन्थं लिखाञ्चक्रे ।
4. शिष्यः गुरुं परीपृच्छिता ।
5. भरतोऽयोयुध्यत ।
સરલ સંસ્કૃતમ્ - ૫
स्वप्
१८० •
पा-२/३०