SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 4. श्रीपादलिप्ताचार्याः एकदा प्रतिष्ठानपुरं जग्मुः । तत्र सातवाहनो राजा बभूव । श्रीपादलिप्ताचार्यास्तत्र प्रभूतां जैनधर्मप्रभावनां चक्रुः ।। 5. 'श्वः महावीरः जिनः आगन्ता' इति श्रुत्वा अतीव प्रसन्नीभूतः श्रेणिकराजा सेवकाय स्वालङ्कारान् निष्कांश्च ददौ । 6. अनित्यं यौवनं रूपम्, जीवितं द्रव्यसञ्चयः । आरोग्यं प्रियसंवासः, गृध्येत् तत्र न पण्डितः ॥ 7. बुभुजे न भोज्यानि, पेयान्यपि पपौ न सः । अवतस्थे च मौनेन, योगीव ध्यानतत्परः ॥ 8. पण्डितैः सह साङ्गत्यम्, पण्डितैः सह सङ्कथा । पण्डितैः सह मित्रत्वम्, कुर्वाणो नावसीदति ॥ 9. शैले शैले न माणिक्यम्, मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र, चन्दनं न वने वने । [3] पूटता विगतो :નં. રૂપ મૂળધાતુ ગણ પદ | કાળ/અર્થ अर्थ પુરુષ વચન 1 वरिषीष्ठाः । वृ | ५ | 6.५. माशीवार्थ तुं ५संह ४३. 2 |अतनिष्यत् | तन् | ८ | " यातिपत्त्य तो इसाव्युं होत. | पोषितारौ ८५.५. श्वस्तन तेथे पोषशे. इन्धिषीयास्थाम् इन्ध् 1.५. माशीवहित सजावो. अध्यगीष्येताम् अधि+इ | " यातिपत्त्यर्थ ते जे भएया डोत. वेष्टास्वहे 36.५.| स्तन मे वीरशुं. म्लास्यथ ૧૫.૫. સામાન્ય તમે પ્લાન થશો. अदास्यः १ " यातिपत्त्यर्थी तें साप्युं होत. | एषिष्यतः | " | सामान्य ते २७शे. मृगयाञ्चक्राते मृग् |१०.५. परोक्ष खेमे शोध्यु. तस्तरिड्ढ्वे |८|6.५. " तमे पाथर्यु तुं. मनिष्यामहे | ४ मा.५. सामान्य अभे भानशु. अमोषिष्यः | ८ | ५.५. उयातिपत्त्यर्थी तें योयु होत. तृह्यासुः तृह | ७| " मशीहि तेसो पो ! तुष्टुढ्वे स्तु | २ |6.५.| परोक्ष तमे स्तवन। ६२री. अश्वयिष्यन् । श्वि | १ | ५.५. ज्यातिपत्त्यर्थ तमो गया होत. |येसिम |४| " | परोक्ष मे प्रयत्न अयो. |18|अखेत्स्यन्त | खिद् | ७.५.यातिपत्त्यर्थ हो तेसोपाभ्याडोत, 3 | 3 ه ه ه | विष् ه ه ه ه Pada Pawww ه با به مه به به به به स२८ संस्कृतम् - ५ • १७3 . परीक्षा-38
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy