________________
जप्यात् निन्द्यात्
धाव्यात्
- પાઠ - ૨૫ છે [1] पूटता विगतो :- [तृ. पु. मे. 4.] નં. મૂળધાતુ | શ્વસન | સામાન્ય | ક્રિયાતિપસ્યર્થ આશીર્વાદાર્થ | પરોક્ષ |
जीविता | जीविष्यति | अजीविष्यत् जीव्यात् | जिजीव जेमिता जेमिष्यति अजेमिष्यत् जिम्यात् जिजेम जपिता जपिष्यति | अजपिष्यत्
जजाप निन्दिता निन्दिष्यति अनिन्दिष्यत्
निनिन्द जेता जेष्यति अजेष्यत् जीयात् जिगाय धाविता धाविष्यति अधाविष्यत्
दधाव भविता भविष्यति अभविष्यत् भूयात् बभूव सर्ता सरिष्यति असरिष्यत् स्रियात् ससार स्मर्ता स्मरिष्यति अस्मरिष्यत् स्मर्यात् सस्मार
क्षेता क्षेष्यति अक्षेष्यत् क्षीयात् चिक्षाय वन्दिता वन्दिष्यते अवन्दिष्यत वन्दिषीष्ट ववन्दे वधिता वधिष्यते अवधिष्यत वधिषीष्ट ववर्धे पक्ता पक्ष्यति अपक्ष्यत् पच्यात्
पपाच हर्ता हरिष्यति अहरिष्यत् हियात् डयिता डयिष्यते अडयिष्यत डयिषीष्ट डिड्ये भाषिता भाषिष्यते अभाषिष्यत भाषिषीष्ट बभाषे
रंस्यते अरंस्यत रंसीष्ट लब्धा लप्स्यते अलप्स्यत लप्सीष्ट शोभिता शोभिष्यते अशोभिष्यत शोभिषीष्ट शुशुभे
सेविष्यते असेविष्यत सेविषीष्ट सिषेवे नेष्यति अनेष्यत्
निनाय याचिता याचिष्यते अयाचिष्यत याचिषीष्ट ययाचे
ईक्षिष्यते ऐक्षिष्यत ईक्षिषीष्ट ईक्षाञ्चक्रे रोढा रोक्ष्यति अरोक्ष्यत् रुह्यात् रुरोह मोदिता मोदिष्यते अमोदिष्यत मोदिषीष्ट मुमुदे
गाता गास्यति अगास्यत् शिक्ष् ।
शिक्षिता शिक्षिष्यते अशिक्षिष्यत शिक्षिषीष्ट शिशिक्षे છે સરલ સંસ્કૃતમ્ - ૫ .१७०.
806-२/२५
-nimin orico associate
जहार
रन्ता
रेमे
सेविता
नेता
नीयात्
ईक्षिता
गेयात
जगौ