________________
न.] दरिद्रा | धूप | भृ । गुप् | जागृ । ईश् । 6 | ददरिद्रतुः | दुधुपतुः | बिभरामासतुः | जुगुपतुः |जागराञ्चक्रतुः | ईशाम्बभूवतुः 7 | ददरिद्रौ | दुधूप | बिभरामास | जुगोप | जागराञ्चकार | ईशाम्बभूव । | 8 | ददरिद्रिम | दुधुपिम | बिभरामासिम | जुगुप्म जागराञ्चकृम | ईशाम्बभूविम
9 | ददरिद्र | दुधुप | बिभरामास जुगुप जागराञ्चक्र | ईशाम्बभूव [3] ३५ :
1. दुधुपथुः । धूपायाञ्चक्रथुः । 6. बिभाय / बिभयामास 2. जिहाय / जिहयामास 7. जुगुप्म / गोपायाञ्चकृम 3. बभ्रुः । बिभराम्बभूवुः | 8. विविच्छिव / विच्छायाञ्चकृव 4. जुहोथ । जुहवाञ्चकर्थ | 9. पणायाञ्चक्रतुः
5. विविदिम / विदाञ्चकृम । [4] मस२ आता ३पोथी पूरेसी माली ४२या :
1. शिशिक्षिवहे, शिशिक्षिमहे, शिशिक्षिषे, शिशिक्षाथे, शिशिक्षिध्वे 2. पस्पधिषे, पस्पर्धाथे, पस्पर्धिध्वे, पस्पर्धे, पस्पर्धाते, पस्पधिरे 3. ललज्जे, ललज्जिवहे, ललज्जिमहे, ललज्जिषे, ललज्जाथे 4. बभञ्जिव, बभञ्जिम, बभञ्जिथ, बभञ्जथुः, बभञ्ज 5. ससञ्ज, ससञ्जिव, ससञ्जिम, ससजिथ, ससञ्जथुः, ससञ्ज 6. उवाच, ऊचिव, ऊचिम, उवचिथ, ऊचथुः, ऊच 7. ममर्द, ममृदिव, ममृदिम, ममर्दिथ, ममृदथुः, ममृद 8. ततृप, ततर्प, ततृपतुः, ततृपुः
9. ददरिद्रिथ, ददरिद्रथुः, ददरिद्र, ददरिद्रौ, ददरिद्रतुः, ददरिद्रुः [5] ३५ :1. जघास - जघस जक्षिव जक्षिम | 2. चकमे चकमिवहे चकमिमहे जघसिथ जक्षथुः जक्ष | चकमिषे चकमाथे चकमिध्वे
जक्षतुः जक्षुः | चकमे चकमाते चकमिरे स२८ संस्कृतम् - ५ . १६८ . (46-२/२४ 3
जघास