________________
(1) संस्कृतनुं गु४२राती :
1. अभे शांत थमे छी. | 6. ९ सोमा छु. 2. तुंगुस्सो ७३ छ.
7. सभे में नाश पाभीसे छीमे. 3. तमे थे पुष्ट छो. 8. त णमो छो. 4. तुं पी3 छे.
9. तमे वे भोड पामो छो. 5. तमे घi नायो छो. (2) गु४२।तीन संस्कृत :
1. अहं जपामि। । 6. वयं यच्छामः । 2. वयं जयामः । । 7. त्वं क्षयसि । 3. आवां जेमावः। । 8. वयं श्राम्यामः । 4. अहं दिशामि। | 9. यूयं मुह्यथ ।
5. यूयं निन्दथ। (3) पूरेवी पाली ४२या :
1. त्वं जपसि | 7. युवां जीवथः | 13. त्वं नमसि 2. अहं मिलामि | 8. त्वं पठसि | 14. अहं लुभ्यामि 3. आवां लिखावः
| 9. यूयं
दहथ | 15. आवां स्पृशावः 4. वयं सृजामः | 10. अहं रक्षामि | 16. युवां लिखथः 5. अहं श्राम्यामि | 11. वयं वदामः
कृषथ 6. आवां चरावः । 12. युवां वसथः | 18. त्वं निन्दसि (4) ५२॥ पोटांनी शनी तथा सुधारो :
1. x, आवां तुष्यावः, त्वं तुष्यसि । 2. x, वयं मुह्यामः, युवां मुह्यथः । 3. x, आवां लुभ्यावः, यूयं लुभ्यथ । 4. x, अहं क्षुभ्यामि, युवां क्षुभ्यथः । 5. x, वयं माद्यामः, त्वं माद्यसि ।
6. x, त्वं शाम्यसि, वयं शाम्यामः । દિ સરલ સંસ્કૃતમ્ - ૫
पाठ-१/४