________________
મૂળધાતુ
[4] ३५ :
2.
7 भाष्
બોલવું
8 वाञ्छ् २छ्
9 जीव् જીવવું
[3] આપેલ ધાતુના રૂપ પ્રમાણે બાકીના ધાતુના તેવા જ રૂપો લખો :
नं. कृष् सिध् हन् बन्ध् . वप् स्वप् मृज् यज्
1 चकृषिव सिषिधिव जघ्निवहे बबन्धिव ऊपिव सुषुपिव ममृजिव ईजिव जघ्नाथे बबन्धथुः ऊपथुः सुषुपथुः ममृजथुः ईजथुः जघ्नाते बबन्धतुः ऊपतुः सुषुपतुः ममृजतुः ईजतुः जघ्निध्वे बबन्ध ऊप सुषुप ममृज ईज जने बबन्ध उवाप सुष्वाप बबन्धिथ सुष्वप्थ ममाठ इयष्ठ बबन्धिम ऊपिम सुषुपिम ममृजिम ईजिम बबन्धुः ऊपुः सुषुपुः ममृजुः ईजुः बबन्ध सुष्वाप ममार्ज इयाज
2 चकृषथुः सिषिधथुः 3 चकृषतुः सिषिधतुः 4 चकृष सिषिध 5 चकर्ष सिषेध 6 चकर्षिथ सिषेधिथ जघ्निषे 7 चकर्षिम सिषिधिम जघ्निमहे 8 चकृषुः सिषिधुः जघ्निरे 9 चकर्ष सिषेध
ममार्ज इयाज
उवप्थ
जघ्ने
उवाप
1. ररञ्जाथे
2. जघ्नथुः
3. ईजिव
અર્થ
[5] ३५ :1. ऊर्णुनाव ऊर्णुनुविव ऊर्णुनुविथ ऊर्णुनुवथुः
तर्ह
3. ववृते
| ગણ | પુરુષ | એકવચન
૧
૧
૧
દ્વિવચન બહુવચન
૧
भाषे भाषिवहे भाषिमहे
ववाञ्छिथ ववाञ्छथुः ववाञ्छ
૨
3 जिजीव जिजीवतुः जिजीवुः
ऊर्णुनाव ऊर्णुनुवतुः ऊर्णुनुवुः
वृति ववृते
સરલ સંસ્કૃતમ્ - ૫
4. ममृजथुः
5. सुषुपथुः
6. ऊप
ऊर्णुनुविम । 4. ववृधे ऊर्णुनुव
ततृह्व
ततृह्म
ततृहथुः तर्ह
ततृहतुः
ततृहु:
ववृतिवहे ववृतिमहे ववृताथे ववृतिध्वे ववृताते
ववृतिरे
7. विविध
8. ततृप्व
9. चकृष
• १६४०
ववृधिवहे ववृधिमहे ववृधिषे ववृधाथे ववृधिध्वे ववृधे ववृधाते ववृधिरे
5. ननर्त ननृतिव ननृतिम ननर्तिथ ननृतथुः नर्त ननृततुः ननृतुः
ननृत
(५४-२/२२