________________
। 4. रंस्यध्वे | 5. अलप्स्यावहि | 6. नेष्यथ
| 7. कम्पिष्यन्ते
8. अह्वास्ये 9. अश्लाघिष्येथाम्
[4] साधु ३५ :
1. अजिष्यथः 2. पलायिष्यथाः
3. सेविष्येथे [5] ३५:1. अभ्राजिष्ये
अभ्राजिष्यथाः
अभ्राजिष्यत 2. हिंसिष्यामि
हिसिष्यसि
हिंसिष्यति 3. अशेक्ष्यम्
अशेक्ष्यः
अशेक्ष्यत् 4. अरेक्ष्ये
अरेक्ष्यथाः अरेक्ष्यत धोक्ष्ये धोक्ष्यसे धोक्ष्यते
अभ्राजिष्यावहि अभ्राजिष्येथाम् अभ्राजिष्येताम् हिंसिष्यावः हिंसिष्यथः हिसिष्यतः अशेक्ष्याव अशेक्ष्यतम् अशेक्ष्यताम् अरेक्ष्यावहि अरेक्ष्येथाम् अरेक्ष्येताम् धोक्ष्यावहे धोक्ष्येथे धोक्ष्यते
अभ्राजिष्यामहि अभ्राजिष्यध्वम् अभ्राजिष्यन्त हिसिष्यामः हिंसिष्यथ हिंसिष्यन्ति अशेक्ष्याम अशेक्ष्यत अशेक्ष्यन् अरेक्ष्यामहि अरेक्ष्यध्वम् अरेक्ष्यन्त धोक्ष्यामहे धोक्ष्यध्वे धोक्ष्यन्ते
( સરલ સંસ્કૃતમ્ - ૫
.१५६.
पाठ-२/१८