________________
નિ.મૂળધાતુ ગુજરાતી અર્થીગણ પદ પુરુષ એકવચન, દ્વિવચન | બહુવચન | 8 | सेव् સવવું
" | २ | सेवितासे | सेवितासाथे | सेविताध्वे 9 | रम्भ
| १ | रन्ताहे | रन्तास्वहे रन्तास्महे [3] ३५:___1. हिंसितास्थ | 4. वक्तासाथे । 7. बन्द्धास्वः
2. अञ्जितारौ 5. प्साता । 8. अर्तारः
3. इन्धिताहे । 6. पोषितासि । 9. भ्रमितास्मः [4] उभस२ सावत। वय्येन। ३५ो :
1. यतितासे, यतितासाथे, यतिताध्वे, यतिता, यतितारौ 2. ध्यातास्मि, ध्यातास्वः, ध्यातास्मः, ध्यातासि, ध्यातास्थः, ध्यातास्थ 3. स्थातास्वः, स्थातास्मः, स्थातासि, स्थातास्थः, स्थातास्थ । 4. रोचितास्वहे, रोचितास्महे, रोचितासे, रोचितासाथे, रोचिताध्वे 5. ईक्षिताहे, ईक्षितास्वहे, ईक्षितास्महे, ईक्षितासे, ईक्षितासाथे, ईक्षिताध्वे 6. रोढासि, रोढास्थः, रोढास्थ, रोढा, रोढारौ 7. मोदितास्महे, मोदितासे, मोदितासाथे, मोदिताध्वे, मोदिता 8. कम्पिताहे, कम्पितास्वहे, कम्पितास्महे, कम्पितासे, कम्पितासाथे,
कम्पिताध्वे 9. ह्वातासि, ह्वातास्थः, ह्वातास्थ, हाता, ह्वातारौ, ह्वातारः [5] ३५ :1. वनिताहे वनितास्वहे वनितास्महे ।4. शक्तास्मि शक्तास्वः शक्तास्मः
वनितासे वनितासाथे वनिताध्वे | शक्तासि शक्तास्थः शक्तास्थ
वनिता वनितारौ वनितारः | शक्ता शक्तारौ शक्तारः 2. कर्तास्मि कर्तास्वः कर्तास्मः 5. वरिताहे वरितास्वहे वरितास्महे
कर्तासि कर्तास्थः कर्तास्थ । वरितासे वरितासाथे वरिताध्वे कर्ता कर्तारौ कर्तारः । वरिता वरितारो वरितारः 3. साद्धास्मि साद्धास्वः साद्धास्मः
साद्धासि साद्धास्थः साद्धास्थ साद्धा साद्धारौ साद्धारः
* ** स२१ संस्कृतम् - ५ • १५१ .
8416-२/१६