________________
9. [કોઈ પણ] ક્રિયા ઝડપથી = ઉતાવળથી ન કરવી જોઈએ. અવિવેક
એ મોટી આપત્તિઓનું સ્થાન છે. વિચારીને કરનાર માણસને
ગુણાસક્ત સંપત્તિઓ સામે ચાલીને વરે છે ! [2] १४२।तीन संस्कृत :
1. स्वीयेन ज्ञानेन यः स्तम्भते तस्य ज्ञानमपि स्तभ्नाति । 2. जिनपूजार्थं वयं श्रेष्ठं महाघ चन्दनं क्रीणीमहे । 3. यथा लोकाः तक्रं मन्थित्वा नवनीतं प्राप्नुवन्ति तथैव श्रमणाः शास्त्राणि
मन्थित्वा तत्त्वं गृह्णन्ति । 4. विचिन्त्य सङ्गिरणीयम्, यतः सज्जनाः सङ्गीर्य न परिवर्तन्ते । 5. त्वं स्वं जानीहि, दोषं लुनीहि, यतः इत्थं जीवः पापं लूत्वा मोक्षं
प्राप्नोति। 6. श्रमणैः सह सम्पृक्तोऽहं प्रव्रजितुं शक्नुवान् । 7. तीर्थङ्कराः मनसैवाऽनुत्तरसुराणां शङ्काः छिन्दन्ति, वचसा च मानवानां
शङ्काः छेदयन्ति । 8. हत्वा गुरूनपि लघून् वञ्चयित्वा छलेन च ।
यदुपादीयते राज्यं तत्प्राज्यमपि मास्तु मे ॥ 9. तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः ।
ओमिति प्रतिप्रद्यस्व, नाथ ! नातः परं ब्रुवे ॥ [3] फूटती विगतो :
|મૂળધાતુ અર્થ | ગણ | પદ | કાળ પ્રયોગ પુરુષ એકવચન દ્વિવચન બહુવચન 1.|नु | स्तj | २ | परस्मै वर्तमान उतर| १ | नौमि | नुवः । नुमः | अधि+इ] भावु આત્મને હ્યસ્તનનું કર્તરિ
तरि | २ |अध्यैथाः अध्यैयाथाम् अध्यध्वम् |प्र+अन् पास सेवा પરમૈ |આજ્ઞાર્થ કર્તરિ
तरि | 3 | प्राणितु | प्राणिताम् | प्राणन्तु
વિધ્યર્થ | કર્તરિ अज्याः | अज्यातम् | अज्यात अङ्ग् ચોપડવું
" वर्तमान उतर वृणक्ति वृक्तः वृञ्जन्ति ઘરડું થવું |૧+૧૦) ઉભય | કર્તરિ अजरम् अजराव अजराम આજ્ઞાર્થ| કર્તરિ बिभर्तु |
| बिभृताम् । बिभ्रतु 3 | ५२स्मै विध्यर्थ | इतर | बिभियाः बिभियातम् | बिभियात વખાણવું | ૨ આત્મને यस्तन | slee| १ | ऐड्ये | ऐड्यावहि |ऐड्यामहि
वृज्
ભરવું
ડરવું
* स२८ संस्कृतम् - ५
. १४६ .
परीक्षा-२ 3