________________
[3] डृहन्तो :
નં. | મૂળધાતુ | હેત્વર્થ સંબંધક વર્તમાન
HDG & VON
1.
2.
3.
नेनिजान निज्यमान पूर्यमाण
परितुम् पूर्वा पिपुरत्
वेष्टुम्
विष्ट्वा वेविषाण विष्यमाण मातुम् मित्वा मिमान मीयमान भर्तुम् भृत्वा
बिभ्रत् भ्रियमाण
हेतुम्
ह्रीत्वा जिह्नियत् ह्रीयमाण
धातुम्
हित्वा दधान
8.
अर्तुम् ऋत्वा
इयत्
9.
हु होम् हुत्वा जुह्वत् [4] र्तरि ३पोने समान उर्भशिनुं ३५ : 1. विज्येरन् 4. पूर्यध्वे
2. धीयेथाम्
5. अह्नीयत
3. अप्रियावहि
6. मीयताम्
4.
5.
6.
7.
निज् नेक्तुम् निक्त्वा
पृ
विष्
Father 5
मा
भृ
ऋ
[5] ३५ :
1. मन्थाः मन्थानौ मन्थानम् मन्थानौ
मथा
मथे
मथः
मथः
मथि
मन्थाः !
3. ऐयरम्
ऐयः
ऐयः
मथोः
मथो:
मन्थानौ !
કર્તરિ કર્મણિ
मथः
मथिभ्याम् मथिभिः
मथिभ्याम् मथिभ्यः
मथिभ्याम् मथिभ्यः
ऐयृव
ऐयृतम्
ऐयृताम्
વર્તમાન | કર્મણિભૂત કર્તરિભૂત વિધ્યર્થ
मथाम्
मथिषु
मन्थानः !
एयृम
ऐयृत
ऐयरः
5. पिपर्मि
पिपृवः पिपृथ: पिपृथ
पिपृमः
पिपर्षि
पिपर्ति
पिपृत:
पिप्रति
। સરલ સંસ્કૃતમ્ - ૫
निक्त
पूर्त
विष्ट
मित
धीयमान हित
अर्यमाण ऋत
हूयमान
हुत
भृत
हीत
मन्थानः 2. at: दिवौ दिवम्
दिवा
• १४४०
दिवे
दिवः
दिवः
दिवि
द्यौः !
निक्तवत् नेक्तव्य
पूर्तवत् परणीय
विष्टवत् वेष्य
4. पिपराणि
मितवत् मातव्य
भृतवत् भरणीय
7. हीयेयाताम् 8. भ्रियामहै
9. निज्ये
तत्
हितवत्
धातव्य
ऋतवत् अरणीय
हुतवत्
हाव्य
दिवः
दिवौ दिवः
द्युभ्याम् द्युभिः
द्युभ्याम् द्युभ्यः
द्युभ्याम् द्युभ्यः
दिवोः
दिवाम्
दिवोः
दिवौ !
घुषु
दिवः !
पिपराव
पिपराम
पिपूर्हि पिपूर्तम् पिपूर्त पिपूर्ताम् पिपुरतु
पिपर्तु
पाठ-२/१५