________________
[2] भविस्यो :
1. शुभस्वप्नस्य दर्शने निशायां जागर्येत । 2. सारमेयेन अस्थि लिह्यते, बिडालैः दुग्धमलिह्यत । 3. गोपालेन गौः पयः दुह्यते । 4. यैरागमः श्रूयते, जिनाः स्तूयन्ते, सत्यमुच्यते तैः मोक्षः लभ्यते ।
5. मया त्वं न द्विष्यसे किन्तु मत्पापानि द्विष्यन्ते । [3] तरि ३५ने समान पुरुष / वयन / m
३५ो :1. श्रायेते । 4. अशय्यत । 7. उच्यध्वम् 2. असूयेताम् | 5. अदरिद्र्यत | 8. ऐड्यत
3. येत । 6. रुद्यताम् । 9. सुप्यताम् [4] वय्ये भाव मस२ ३पोथी पूरेदी पाली ४०या :
1. नीथाः, घ्नीयाथाम्, घ्नीध्वम्, घ्नीत, घ्नीयाताम्, घ्नीरन् 2. अध्यैवहि, अध्यैमहि, अध्यैथाः, अध्यैयाथाम्, अध्यध्वम् 3. ब्रवाणि, ब्रवाव, ब्रवाम, ब्रूहि, ब्रूतम् 4. स्तुवे, स्तुवहे, स्तुमहे, स्तुणे, स्तुवाथे, स्तुध्वे
5. शेष्व, शयाथाम्, शेध्वम्, शेताम्, शयाताम्, शेरताम् [5] ३५ :1. अस्थि
अस्थिनी अस्थीनि |2. गीः गिरौ गिरः अस्थि
अस्थिनी अस्थीनि | गिरम् गिरौ गिरः अस्थना
अस्थिभ्याम् अस्थिभिः गिरा गीाम् गीभिः अस्थने
अस्थिभ्याम् अस्थिभ्यः गिरे गीाम् गीर्यः
अस्थिभ्याम् अस्थिभ्यः गिरः गीाम् गीर्थ्यः अस्थ्नः अस्थ्नोः अस्थनाम् गिरः गिरोः गिराम् अस्थिम, अस्थनि अस्थ्नोः अस्थिषु | गिरि गिरोः गीर्षु
अस्थि ! अस्थे ! अस्थिनी! अस्थीनि ! गीः ! गिरौ ! गिरः ! 3. औच्ये औच्यावहि औच्यामहि |4. ख्यायै ख्यायावहै ख्यायामहै
औच्यथाः औच्येथाम् औच्यध्वम् | . ख्यायस्व ख्यायेथाम् ख्यायध्वम्
औच्यत औच्येताम् औच्यन्त । ख्यायताम् ख्यायेताम् ख्यायन्ताम् 5. अधीयेय अधीयेवहि अधीयेमहि
अधीयेथाः अधीयेयाथाम् अधीयेध्वम् अधीयेत अधीयेयाताम् अधीयेरन्
अस्थनः
स२८ संस्कृतम् - ५
. १३८ .
8418-२/१33