SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ स्तुत्य लं - الله له لهو هو ما रुदित [2] हन्त : 1. अस् भूयमान, भूत, भवितव्य 2. नु - नुवत्, नूतवत्, नवनीय 3. स्तु - स्तुत्वा, स्तोतुम्, उच्यमान, उक्त्वा , वाच्य - सूतवत्, सोतुम्, ' सवितव्य 6. रुद् - रोदनीय, रुदत्, 7. जक्ष् - जक्षितव्य, जक्षणीय, जक्ष्य 8. अधि+इ - अधीतवत्, अधीयान, अधीयमान 9. शी - शयितुम्, शयित्वा, शयित [3] ३५: 1. स्तुथ । 4. नौतु । 7. जक्षतु 2. अब्रुवाताम् | 5. अस्वपी: 8. सुवाथे 3. रुयाम् । 6. श्वस्याम । 9. शयावहै સરખા રૂપોથી પૂરેલી ખાલી જગ્યા:1. अश्वसितम् । 4. ब्रूतः, आहतुः | 7. शेरते 2. आहथुः, ब्रूथः | 5. अध्यैयत । 8. एधि 3. स्तुताम् 6. सूध्वम् । 9. अयौत् [5] ३५ :1. अस्तवम् अस्तुव अस्तुम |4. सुवै सुवावहै सुवामहै अस्तौः अस्तुतम् अस्तुत सूष्व सुवाथाम् सूध्वम् अस्तवीः सूताम् सुवाताम् सुवताम् अस्तौत् अस्तुताम् अस्तुवन् अस्तवीत् 2. सीय सीवहि सीमहि 5. ब्रवै ब्रवावहै ब्रवामहै सीथाः सीयाथाम् सीध्वम् | ब्रूष्व ब्रुवाथाम् ब्रूध्वम् सीत सीयाताम् सीरन् । | ब्रूताम् ब्रुवाताम् ब्रुवताम् 3. अशयि अशेवहि अशेमहि अशेथाः अशयाथाम् अशेध्वम् अशेत अशयाताम् अशेरत આ સરલ સંસ્કૃતમ્ - ૫ .१33. पा-२/१08
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy