SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 4. अर्यमा अर्यमणम् अर्यम्णा अर्यम्णे अर्यम्णः अर्यम्णः अर्यम्णि, अर्यमणि अर्यमन् ! 1111111* अर्यमणौ अर्यमणः । अर्यमणौ अर्यम्णः अर्यमभ्याम् अर्यमभिः अर्यमभ्याम् अर्यमभ्यः अर्यमभ्याम् अर्यमभ्यः अर्यम्णोः . अर्यम्णाम् अर्यम्णोः अर्यमसु अर्यमणौ ! अर्यमणः ! 5. आपः अपः अद्भिः अद्भ्यः अद्भ्यः अपाम् अप्सु आपः! योऽन्तःशीतलया बुद्ध्या, रागद्वेषविमुक्तया । साक्षिवत् पश्यतीदं हि, जीवितं तस्य शोभते ॥ [पृत्संन्यासोपनिष६] अंत:४२९थी. शीतल, २१२-द्वेषथी २लित सेवा दृष्टिथी, . સાક્ષીભાવે, આખા જગતને જે જુવે છે તેનું જીવન શોભે છે. स२१ संस्कृतम् - ५ . १२६ . ५06-२/७ ॐ
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy