SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ |નં.|ગુજરાતી અર્થ 6 तेना द्वारा भूडावुं भेजे. 17 अमारे गएायुं भेजे. 8 ते जे द्वारा पूभ उराई. अपूज्यत पूज् 19 તારા દ્વારા અર્પણ કરાય છે. अर्प्यते अर्पू न. [14] रा/जोटानी निशानी भने सुधारो : : મૂળ ધાતુ x 1 जन् x | 2 जि રૂપ मुच्येत गणयेम जात जित जीवित जेमित કર્મણિ ભૂ.| કર્તરિ ભૂ. કૃદન્ત गृहन्त મૂળધાતુ मुच् गण् x | 3 जीव् x 4 जिम् x 5 डी x 6 जल्प् X 7 त्यज् त्यक्त x 8 त्रुट् त्रुटित x 9 उप+दि‍ उपदिष्ट डयित जल्पित અર્થ પ્રયોગ ગણ વિધ્યર્થ | વર્તમાન उर्तरि है. 23 ह्य. लू.डी. उर्भशि १० વ.કાળ १० त् डयमान વર્તમાન अशि है. કર્તરિ |૧૦| ઉ.પ. जातवत् जायमान जन्यमान जितवत् जयत् जीयमान जीवितवत् जीवत् जीव्यमान जेमितवत् मत् जिम्यमान પદ |પુરુષ વચન === 23 5. गौतम ! यूयं गच्छत, ब्राह्मणं च उपदिशत । 6. यदि त्वं मोक्षं वाञ्छसि तर्हि जैनं धर्मम् आचर । रागस्य जेतारं महावीरं वयं वन्दामहे । 27 93 ~ 3 3 ~ 3 m હેત્વર્થ | સંબંધક કૃદન્ત કૃદન્ત निम् जनित्वा जेम् जित्वा जीवितुम् जीवित्वा जेमितुम् जिमित्वा डयितुम् डयित्वा डीयमान जल्प्यमान जल्पितुम् जल्पित्वा जल्पितवत् जल्पत् त्यक्तवत् त्यजत् त्यज्यमान त्यक्तुम् त्यक्त्वा त्रुटितवत् त्रुटत् त्रुट्यमान त्रोटितुम् त्रुटित्वा उपदिष्टवत् उपदिशत् उपदिश्यमान उपदेष्टुम् उपदिश्य 2. ऋषभजिनाय श्रेयांसकुमार: इक्षुरसं यच्छति । 3. नॄणां प्रयत्नेन विनाऽपि गगने कैश्चिद् मेघैः गर्ज्यते । 4. पापा आत्मीयेनैव पापेनैव म्रियन्तेऽतः माऽचरतु कश्चित् पापम् । ૧ ૧ ૧ 3 ૧ [15] शब्दोनो उपयोग दुरी जनता वाडयो : 1. अन्ये यद् यदाचरन्ति तत् सर्वं त्वं मा आचर, यदुचितं तदेव प्राज्ञैः आचर्यते । 7. 8. त्वं आदिनाथस्य प्रतिमां पूजय । 9. सामायिके श्रमण इव भवति श्रावकः, तस्माद् बहुश: सामायिकं कुर्यात् । સરલ સંસ્કૃતમ્ - પ • १०५ • परीक्षा-प
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy