________________
(1) संस्कृत विग्रह ऐरी समास :
1. लब्धः मोक्षः येन सः
2.
प्रिया समता यस्य सः
3.
कृष्टं क्षेत्रं याभ्यां तौ
4.
नष्टम् अज्ञानं यस्य सः
5. कथितो जैनधर्मः येन सः
6.
मृदु शरीरं यस्य सः
7.
त्यक्ताः प्रमदाः येन सः 8. सुखिन: पौराः यस्य सः 9. शुक्लं हिमं यस्मिन् सः 10. पक्वा रसवती येभ्यः ते 11. युद्धाः राजान: यस्मै सः 12. अर्जितानि धनानि यस्मै सः 13. दीर्णानि कर्माणि येन सः 14. पतितानि पर्णानि यस्मात् सः 15. पठितं संस्कृतं यया सा 16. पूजित: जिन: यया सा 17. नत: नेमिनाथजिनः येन सः
18. क्षीणाः रोगाः येषां ते
19. रक्षितं शासनं यै: ते 20. उक्तानि शास्त्राणि यै: ते 21. नष्टाः वृक्षाः यस्मिन् तत् 22. धीमन्त: छात्रा यस्याः सा 23. सन्तो जनाः यस्मिन् तत् 24. निर्गता: तस्कराः यस्याः सा 25. मुदिताः जनाः यस्मात् सः
સરલ સંસ્કૃતમ્ - ૫
लब्धमोक्षः गजसुकुमालः ।
प्रियसमताकः स्कन्दकमुनिः ।
कृष्टक्षेत्रौ कृषीवलौ ।
नष्टाज्ञानः तीर्थङ्करः । कथितजैनधर्मः महावीरजिनः ।
मृदुशरीरः शालिभद्रः ।
= त्यक्तप्रमदः धन्यः ।
=
=
=
=
=
=
=
=
=
=
=
=
=
=
=
=
=
=
=
=
=
=
=
• ८५●
सुखिपौरः कुमारपालः । शुक्लहिमो हिमालयपर्वतः । पक्वरसवतीका: दीनाः ।
युद्धराजः भारतदेशः । अर्जितधनः बालः ।
दीर्णकर्मा नेमिनाथः ।
पतितपर्णः वृक्षः ।
पठितसंस्कृता स्त्री ।
पूजितजिना सेणा । नतनेमिनाथजिनः कृष्णः ।
क्षीणरोगाः सिद्धाः ।
रक्षितशासनाः आचार्याः ।
उक्तशास्त्राः उपाध्यायाः ।
नष्टवृक्षं वनम् ।
धीमच्छात्रा शाला ।
सज्जनं राजगृहनगरम् । निर्गततस्करा वैशाली ।
मुदितजन: उत्सवः ।
पाठ-1/31