SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नं. विग्रह समास । अर्थ | કયો સમાસ? 14 | न पृथग् अपृथग् જૂદું નહીં नञ् तत्पुरुष 15 | न भिन्नः अभिन्नः ભિન્ન નહીં न अवस्था अनवस्था અવસ્થા નહીં न भयम् अभयम् ભય નહીં न जन्म अजन्म જન્મ નહીં न उपकारः अनुपकारः ઉપકાર નહીં | न उल्लासः अनुल्लासः ઉલ્લાસ નહીં 21 | न ईश्वरः अनीश्वरः ઈશ્વર નહીં (4) पूटती विगतो :| ગુજરાતી અર્થ વિગ્રહ સમાસ કયો સમાસ? ઈચ્છા નહીં न इच्छा अनिच्छा नञ् तत्पुरुष હિત નહીં न हितम् अहितम् સુર નહીં न सुरः असुरः પ્રિય નહીં न प्रियम् अप्रियम् | ધર્મ નહીં न धर्मः अधर्मः જીવ નહીં न जीवः अजीवः તુલ્ય નહીં न तुल्यम् अतुल्यम् દોષ નહીં न दोषः अदोषः દીન નહીં न दीनः अदीनः શાતા નહીં न शाता अशाता શ્રદ્ધા નહીં न श्रद्धा अश्रद्धा | માનવ નહીં न मानवः अमानवः બાળક નહીં न बालः अबालः व्यवस्था नही । न व्यवस्था । अव्यवस्था 15 | Gi\-नायुं नहीं | न उच्चानीचम् अनुच्चानीचम् उर्तव्य न | न कर्तव्यम् । अकर्तव्यम् स२६ संस्कृतम् - ५ • • 8416-१/२८-303
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy