________________
पाठ २८२८ 30 |
(1) सूटती विगतो :नं. | समास | विग्रह | अर्थ
यो सभास? तुरगः । तुरं गच्छतीति | ઘોડો
ઉપપદ તપુરુષ | पण्डितम्मन्यः| आत्मानं पण्डितं | मभिमानी
मन्यते यः सः | जलमुच् । जलं मुञ्चतीति વાદળ असूर्यंपश्याः न सूर्यं पश्यन्तीति सूर्यने ५५ न होना मधुपायी । मधु पिबतीति । ભ્રમર सहसाकृतम् | सहसा कृतम् । अयान ४२j तृतीया विमति त.पु. | पटभिन्नम् । पटाद् भिन्नम् । ७५॥ ४२ मिन्न |पंयमा विमति त.'.
| दोषापत्रस्तः । दोषाद् अपत्रस्तः | होपोथी त्रासेव | 9 सर्वजिनवृन्दारकतीर्थङ्करकृपालभ्यमोक्षसुखम् → सर्वे च ते जिनाश्च = सर्वजिनाः [भधारय] → सर्वजिनेषु वृन्दारकः = सर्वजिनवृन्दारकः [सप्तमी तत्पुरुष] तीर्थङ्करोति =
तीर्थङ्करः [७.तत्पु.] → सर्वजिनवृन्दारकश्चासौ तीर्थङ्करश्च = सर्वजिनवृन्दारकतीर्थङ्करः [भधारय] → सर्वजिनवृन्दारकतीर्थङ्करस्य कृपा = सर्वजिनवृन्दारकतीर्थङ्करकृपा [षष्ठी तत्पु.] → सर्वजिनवृन्दारकतीर्थङ्करकृपया लभ्यम् = सर्वजिनवृन्दारकतीर्थङ्करकृपालभ्यम् [तृ.d.] → मोक्षस्य सुखम् = मोक्षसुखम् [षष्ठी तत्पु.] → सर्वजिनवृन्दारकतीर्थङ्करकृपालभ्यञ्च तद् मोक्षसुखञ्च =
सर्वजिनवृन्दारकतीर्थङ्करकृपालभ्यमोक्षसुखम् = Mi [नमा श्रेष्ठ मेवा तीर्थ४२नी
पाथी भेगवी शय तेवु भोक्षसुप छे. [सं.] (2) भूटती विगतो :| ગુજરાતી અર્થ | વિગ્રહ
સમાસ કયો સમાસ? 1 | मेथी ®ती शय तेवु | दुःखेन जीयते इति । दर्जयः । ઉપપદ તપુરુષ || પ્રિય બોલનાર
प्रियं वदतीति प्रियंवदः 3 | मटना२
निशायां चरतीति
निशाचरः | 4 | माथामा आना२, वाण | शिरसि रोहन्तीति | शिरोरुहाः
11
* स२८ संस्कृतम् - ५
.८१ .
16-१/२८-303