SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ (1) छूटती विगतो : नं. વિગ્રહ योगश्च कषायाश्चेति | पिता च पुत्रौ मस्तकञ्च हृदयञ्चानयोः 1 2 3 4 5 आदिश्चावसानञ्चेति द्यौश्च पृथिवी चेति 8 दासश्च दासी चानयोः 67 समाहारः मांसश्च रक्तञ्चानयोः समाहारः 10 रथिकाश्चाश्वारोहाश्चाऽनयोः 9 समाहारः (2) जूटती विगतो : नं. સમાસ 1 2 3 4 समाहारः मयूरश्च सर्पश्चानयोः मयूरसर्पम् समाहारः | मिथिला च राजगृहञ्चानयो: मिथिलाराजगृहम् समाहारः 567 भ्रातरौ रथतुरगौ रुरुकृष्णसारम् अश्ववडवौ निष्कधान्यानि धृतिसंयमौ पाठ - २७ સમાસ योगकषायाः पितापुत्रा: मस्तकहृदयम् સરલ સંસ્કૃતમ્ - ૫ आद्यावसाने द्यावापृथिव्यौ दासीदासम् मांसरक्तम् रथिकाश्वारोहम् વિગ્રહ भ्राता च स्वसा च रथश्च तुरगश्च रुरुश्च कृष्णसारश्चानयोः समाहारः अश्वश्च वडवा च निष्काः च धान्यानि च धृतिश्च संयमश्च पिपीलिकामक्षिकम् पिपीलिका च मक्षिका चानयोः समाहारः • ८८ અર્થ યોગ અને કષાયો પિતા અને બે દીકરા માથું અને હૃદય મો૨ અને સાપ મિથિલા અને રાજગૃહ શરૂ અને અંત સ્વર્ગ અને ધરતી દાસ-દાસી માંસ અને લોહી ૨થસવારો અને ઘોડેસવારો અર્થ ભાઈ-બહેન રથ અને ઘોડો હરણની બે જાત ઘોડોઘોડી પૈસા અને અનાજ ધીરજ અને સંયમ કીડી અને માખી કયો સમાસ ? इतरेतर द्वन्द्व "" समाहार द्वन्द्व 34 इतरेतर द्वन्द्व समाहार द्वन्द्व "" "" " કયો સમાસ ? એકશેષ દ્વન્દ્વ इतरेतर द्वन्द्व સમાહાર દ્વન્દ समाहार द्वन्द्व इतरेतर द्वन्द्व समाहार द्वन्द्व पा-१/२७
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy