________________
( मनोयन याने परीक्षा - 3 (416 : १ थी १८)
[Marks - 100] (1) Aist संस्कृत पायोनुं गु४ाती रो :- [Marks - 9] 1. यथा रजन्यां चन्द्रस्तारकाणां श्रेष्ठश्शोभते तथैव पृथ्व्यां नराणां श्रेष्ठो
महावीरश्शोभते। 2. संसारे ज्ञातये स्वजनाय वा जीवैः कष्टानि सह्यन्ते, दुःखान्येव च
जीवैर्लभ्यन्ते, दीक्षायामपि यतिभिः कष्टानि सह्यन्ते, किन्तु
तैस्त्वनन्तमाध्यात्मिकं सुखं लभ्यते । 3. प्रभुर्महावीरो नैव कदाप्यलीकमभाषताऽतश्च साधुभिरपि नैवालीक
मुद्यते। 4. पृथ्वी, पानीयम्, पावकः, पवनम्, पत्राण्येते सर्वेऽपि जीवाः सन्ति । 5. अमुष्मिन् अन्यस्मिन् कस्मिंश्चिद्वा जिनालये ते चिरं नृत्यन्तु जिनस्य
पुरः, तेन च शातामपि विन्दन्तां ते । 6. त्वया किं क्रियते ? इत्यपृच्छदकबरः । 'मयाऽन्धा गण्यन्ते इति
युष्माभिदृश्यत एव, तथापि यदि युष्माभिरहं पृच्छ्येय तदा यूयमपि
अन्धा भवेतैवे'त्यवदद् बीरबलः । 7. यदि जनाः मां पश्येयुस्तदा ममाऽपकीर्त्तिः स्यादिति भयेन धर्मो नैव
क्रियेत श्रावकेण । 8. अहं पुरा धर्ममाचरं जिनानवन्दे तेन चाधुना सुखं मया विद्यते । 9. बालैः परस्परं रम्यते, बालाः परस्परं कुप्यन्त्यपि, किन्तु न बालानां
क्रोधः परस्परं चिरं विद्यते । (2) निम्नति गुती वस्योर्नु संस्कृत ४२ :
[Marks - 9] 1. ભરત મહારાજાની ઈચ્છાઓ અને આશાઓ નાશ પામી પછી તેઓ
કેવલજ્ઞાન પામ્યાં. 2. वडुमो द्वा२। घरे २३वाय छ भने पुरुषो द्वा२वेपा२ ४२।य छे. मा
પ્રમાણે જ આર્યોની વ્યવસ્થા છે. સ્ત્રીઓ દ્વારા ઘરની બહાર દિવસે
પણ નથી જવાતું, તો વળી રાતની તો શું વાત? * स२८ संस्कृतम् - ४ .६४.
परीक्षा-38