________________
[
416 - 6
(1) संस्कृतनुं गु४राती रो :
1. ईश्वराद् महावीराद् गौतमः पठति, गौतमात् ते जनाः पठन्ति । 2. कृषीवल इच्छया कृषति खनित्रेण क्षेत्रम् । 3. शठस्सूदो नैव सम्यक् पचति । 4. दुःखेन कम्पते स किन्त्वसत्यमप्रियं चाऽपि वदति । 5. प्रबलाद् दुःखाद् अपि धर्मो रक्षति, तस्माद् वयं धर्मं नैव त्यजामः,
ततश्च धर्मोऽस्मान् नैव त्यजति । 6. आराधनायै वयं जपामः । 7. वयं यतीन् स्पृहयामः पूजयामश्च, ते धर्मं कथयन्ति । 8. महावीरोऽस्तीश्वरस्तस्मात् अत्र तत्र सर्वत्र तं धनैरलङ्कारैश्च जनाः
पूजयन्ति । 9. किन्तु स महावीरस्तान् नेच्छति, स नैव क्रुध्यति, लुभ्यति, माद्यति
वा । सुखं च यच्छति, ततः स महावीर ईश्वरोऽस्ति । (2) भने मोगली :- (A) (स२५ विमति होय तो ओ५९ मे १५वी.) ન. શબ્દરૂપ મૂળશબ્દ લિંગ વિભક્તિ વચનવિભક્તિનું અર્થ
નામ जिनेन जिन पुंल्लिंग 3 | १ | ७२९ भगवानथा देशेन धन्याः शालिभद्रान् कृतपुण्यम्
असुराभ्याम् 7 अप्रियेभ्यः 8 अधमः
नरकान् | 10 सूर्यम् स२१ संस्कृतम् - ४ . २१ .
418 - १/B