________________
कतिपयदिनानन्तरं धन्यश्रेष्ठी समस्तपरिवाराय समूहभोजं दत्तवान् । तत्पश्चात् परिवारसमक्षं वधूभ्यः श्रेष्ठी कथितवान्।
अद्याहं युष्मभ्यं पञ्च पञ्च यवान् यच्छामि । यदाऽहं याचेय तदा पुनः
प्रत्यर्पणीयाः।
TOPING
श्वशुरं बहुमन्य वधूभिः यवाः स्वीकृताः ।
सा यवान् क्षिप्तवती -
आद्या वधूः श्वशुरस्य एतादृशं व्यवहारमालोक्य मनसि चिन्तयति - पञ्चानां यवानां सङ्ग्रहणे को लाभः ? गृहे अनेकानि कोष्ठागाराणि धान्यैः परिपूर्णानि सन्ति, यदा श्वशुरः याचिष्यते तदा कोष्ठागारादानीय दास्यामि ।
CODra
स२८. संस्कृतम् - ४
૨પ૦૦
ચિત્રવાર્તા છે