________________
[2] नीथेन वायोने ७२७६मा ३५iतरित २ :
1. साधवः मोक्षं गच्छेयुः। 15. सिंहमुनिः संसारं मुञ्चति । 2. यूयं कर्माणि लुनीत । 16. शिष्यः गुरुं पृच्छति । 3. श्रावकाः गुरुं सेविष्यन्ते ।। | 17. विद्यार्थिनः प्रविशन्ति । 4. सज्जनाः मदं हर्तारः । | 18. कृषीवलः तम् असिञ्चत् । 5. शिष्याः आगमं अज्ञास्यन् । 19. ते सामायिकं कुर्वन्ति । 6. वज्रकुमारः दीक्षां जग्राह । | 20. सोऽन्नं भुनक्ति । 7. दीनः धनम् अयाचत । | 21. अधुनाऽहं जागमि । 8. शालिभद्रः जिनं वन्दिष्यते। | 22. अहं कर्माणि छिनद्मि । 9. अहं महावीरं पश्यामि । 23. त्वं संस्कृतं शिक्षसे । 10. शठाः सज्जनम् अद्रुह्यन् । | 24. पक्षिणोऽडयन्त । 11. भरतो राजा युयुधे । | 25. कुणिको वैशाली विविषे । 12. गजसुकुमालः श्वशुरमक्षाम्यत् । 26. सः पुस्तकं मिमीते । 13. साधुरिन्द्रियाणि दाम्यति। 27. श्रेणिकः मूर्छा जहाति ।
14. वयं मोक्षं वेत्स्यामहे । [3] रुध् धातुन ८ 10॥ २७६ ३५ो १५ो. ४२४॥ तृ.पु.पो.व.न॥ अर्थो
પણ લખવા.
-
-
-
-
-
-
-
अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
[सुभाषित] આ મારું અને આ પારકું – આ તુચ્છચિત્તવાળાની માન્યતા છે... ઉદારચિત્તવાળા માટે તો આખું જગત પોતાનું કુટુંબ છે.
-
-
-
-
-
स२१ संस्कृतम् - ४
१८५ .
पाठ-२/२७ 3