________________
[2] કૌંસમાં આપેલ શબ્દોનો ઉપયોગ કરી પ્રેરક વાક્ય બનાવો :
...: माता स्वपिति [ बाल] । माता बालं स्वापयति ।
1. मातरौ नमतः [ बाल] । 15. कृषीवलः वपति [अनुचर] | 2. गौतमः अपठत् [ शिष्य] । 16. वयं रोहाम: [ तद्] । 3. अहं वदेयम् [युष्मत् । । 17. सज्जना: मोदन्ते [अन्य] | 4. युवां खादितास्थः [ अस्मद् ] | 18. महावीर : शंसति [ अम्बड ] | 5. जिना: ददृशुः [भव्य]। 19. हेमचन्द्राचार्यः शृणोति [कुमारपाल]। 6. धन्यः अत्यक्षत् [शालिभद्र ] | 20. कुम्भकारः करोति [ घट ] | 7. यूयं जीवत [जीव] । 21. मुनिः ग्रामं गच्छति [ श्रावक ] | 8. गणधराः अतरन् [योग्य ] | 22. गुरुः आगमं वेत्ति [ शिष्य ] | 9. स्त्रियः पक्ष्यन्ति [पुत्री] | 23. स इन्द्धे [काष्ठ] । 10. अहं डयिष्यामि [पक्षिन् ] | 24. माता ख्याति [ बाल] । 11. श्रीमन्तः अयच्छन् [सेवक]। 25. गुरुः प्रत्येति [ शिष्य ] । 12. शिक्षकः भाषेत [विद्यार्थिन् । 26. स: जागर्ति [अन्य] |
27. जिन: अजानात् [गौतम] |
13. पिता रमते [पुत्र] | 14. अहम् ऐक्षे [ युष्मद् ] ।
[3] स्वप् धातुना ८ अम/अर्थना प्रे२४ ३पो समो. हरे अणमां तृ. पु.खे.व.ना
અર્થ પણ લખવા.
क्रियाऽपि ज्ञानिनो व्यक्तामौचितीं नातिवर्तते ॥ [अध्यात्म उपनिष६]
જ્ઞાનીની - આત્મજ્ઞાનીની ક્રિયા પ્રસિદ્ધ ઔચિત્યનો ભંગ કરનારી
न होय.
सरल संस्कृतम् - ४
• १८३
पाठ-२/२६