________________
નં. | મૂળધાતુ શ્વસ્તન ભવિ. સામાન્ય ભવિ. ક્રિયાતિપત્યર્થ આશીર્વાદાર્થ પરોક્ષ
25 मुद्
26 गै 27 शिक्ष
[2] संस्कृतनुं गुभराती रो :1. देवाः नेमिवांसः ।
2. वयं पठिष्यन्तः ।
3. बालाः पेतिवांसः ।
4. जिनः रक्षिष्यन् । 5. वनीपकौ उदिवांसौ ।
6. पान्थौ वत्स्यन्तौ ।
7. सरस्वती भणिष्यती ।
8. राक्षसाः खादिष्यन्तः ।
9. इन्द्रौ धक्ष्यन्तौ ।
10. वारिदः आटिवान् ।
11. युवाम् अर्चिष्यन्तौ I 12. पण्डिताः चेलिवांसः ।
13. वादिनः चरिष्यन्तः ।
[3] ३५ पूरो :
1.
3.
मन्थितासि
आशिष्यत
સરલ સંસ્કૃતમ્ - ૪
14. स्त्रियौ जिजीव्वस्यौ ।
15. वासुदेवः त्यक्ष्यन् ।
16. माणिक्ये ववृषुषी ।
17. म्लेच्छाः चिक्रीड्वांसः ।
18. अनुचराः धाविष्यन्तः ।
19. हंसौ तितीर्वांसौ ।
20. बका: क्षेष्यन्तः ।
21. पाण्डवा: जग्मिवांसः । 22. योगिनः शोभिष्यमाणाः ।
23. पक्षिणः डिड्यानाः । 24. स्त्रियः पक्षन्त्यः ।
4.
25. धनं ववृधानम् । 26. मिथ्यादृशाः ददृश्वांसः । 27. ते वन्दिष्यमाणाः ।
2. मोषिष्यामि
• १७६ •
चेषीष्ठाः
પાઠ-૨/૨૫