SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [2] नीथेन वायोने भएमा ३vidरित रो :___1. शुभस्वप्नस्य दर्शने निशायां जागृयात् । 2. सारमेयोऽस्थि लेढि, बिडाला दुग्धमलिहन् । 3. गोपालः गां पयः दोग्धि । 4. ये आगमं शृण्वन्ति, जिनान् स्तुवन्ति, सत्यं ब्रुवन्ति ते मोक्षं लभन्ते । 5. अहं तुभ्यं न द्वेष्मि किन्तु मत्पापेषु द्वेष्मि । [3] तरि ३५ने समान पुरुष/वयन/amu । ३५ सयो : 1. श्रातः - __ 4. अशेत - ___ 7. ब्रूध्वम् -. 2. असुवाताम् - __ 5. अदरिद्रात् - ___ 8. ऐट्ट - 3. रुयात् __-__ 6. रोदितु - _ 9. स्वपितु - [4] वय्ये सावता मस२ ३५ोथी पाली ४२या पूरो : 1. नीथाः, 2. अध्यैवहि, _, __, __, अध्यध्वम् 3. ब्रवाणि, __, __ __, ब्रूतम् 4. स्तुवे, 5. शेष्व, _ __, __, शेरताम् [5] ३५ पूरो :1. अस्थि औच्यथाः - ___, घ्नीरन् , स्तुध्वे । । । । । । । । ।। । । । । । । । । । । । । । । । । । । । । । । । । । । । । । । । । । । । । । । । । ख्यायताम् अधीयेत ____ KK स२८ संस्कृतम् - ४ . १४३ . पा8-२/१33
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy