________________
[18]
०४( मनोयन याने परीक्षा - १० [416 : १ थी ५]
[Marks - 100] [1] संस्कृतनुं गु४२राती रो :
1. कम्बलेन स्वीयान्यङ्गानि वृणु, येन प्रभोराज्ञा पालिता स्यात् । 2. न कमपि यूयं दुनुत, सवत्राहिंसा व्याप्नोतु, ततश्च सर्वे सुखमाप्नुवन्तु । 3. प्रव्रज्याया अनन्तरं गुरुः शिष्यमुपदिष्टवान् - 'त्वया सर्वे जीवाः
रक्षणीयाः, न कमपि जीवं त्वं दुनुयाः, स्वजनस्य रागं धूनुयाः,
सम्यक् संयम पालयित्वा मोक्षस्य द्वारम् अपावृणुयाः ।' 4. भोगेषु विषयेषु च निमग्नोऽपि स्थूलिभद्रः पितृमृत्योः वैराग्यं प्राप्य
प्रव्रजितवान् भोगांश्च विषयांश्च पराजितवान् । 5. न प्रतिकुरुत किन्त्वङ्गीकुरुत, न तिरस्कुरुत किन्तु हृदयमाविष्कुरुत,
ततश्च यूयं विश्वं वशीकुर्वीध्वम् ।। 6. 'जयताज्जिनशासनम् !' इति चिन्तयित्वा कुमारपालं हेमचन्द्राचार्य
उपदिष्टवान्, ततश्चाऽऽकृष्टः कुमारपालो हेमचन्द्राचार्यं गुरुममन्यत ।
तेन गुरूपदेशानुसारेण सर्वत्राहिंसा घोषिता, तस्माच्च सर्वत्राहिंसा प्रतता। 7. युवां स्वदोषं न गूहतम्, स्वगुरुं निकषा गत्वा सम्यक् स्वदोषान्
कथयतम्, ततश्च वां दोषाः नश्येयुः । 8. मनुते यो जगत्तत्त्वं स मुनिः कथ्यते । 9. हस्तिना ताड्यमानोऽपि न गच्छेज्जिनालयमिति घोषयति हरिभद्रः,
तथापि एकदा सः जिनागमश्लोकं श्रुत्वाऽऽकृष्टो हरिभद्राचार्यो
भूत्वाऽनेकान् ग्रन्थान् विवृण्वान् । [2] गु४२।तीन संस्कृत ४२ :
[18] 1. तुं भोगोमा नतो नहीं, येत 20, भोगानो भने विषयोनो ति२२७२
કરી આ ભગવાન મહાવીરના પરિવારમાં ભળી જા. 2. પાથરેલ શેત્રુંજી ઉપર હીરસૂરિ મહારાજે પગ ન મૂક્યો. એનાથી
તેમની અહિંસા નિશ્ચિત થાય છે. 3. વશ કરાયેલા અકબરે હીરસૂરિ મહરાજના ઉપદેશથી હિંસાને પણ
છોડી દીધી. स२५ संस्कृतम् - ४ • १२१ .
परीक्षा-१ 3