SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Q.14 रा/पोटानी निशानी डरो, जोद्धुं होय तो सुधारो. नं. भूज |ધાતુ 1 जन् 2 जि जन्यतवत् जन्यत् जन्यमान जन्यितुम् जनित्वा जीवत् जयत् जियमान जेतुम् जीत्वा 3 जीव् जीवितवत् जिवत् जिव्यमान जीव्तुम् जिवीत्वा जीमितवत् जीमत् जिम्यमान जेमितुम् जेमित्वा 4 जिम् 5 st डीतवत् डयमान डीयमान डीम्डीत्वा 6 जल्प् जल्पितवत् जल्पित् जल्पमान जल्प्तुम् जल्प्त्वा त्यजितवत् त्यजित् त्यज्यमान त्यजितुम् त्यजित्वा 7 त्यज् 8 त्रुट् त्रुट्त त्रुट्तवत् त्रुटित् त्रुट्यमान त्रुटितुम् त्रुटित्वा 9 उप + दिश् उपदिश्त उपदिश्तवत् उपदिशत् उपदिशमान उपदेष्टुम् उपदिष्ट्वा [M. - 9] કર્મણિ ભૂ. કર્તરિ ભૂ. વર્તમાન વર્તમાન | હેત્વર્થ | સંબંધક કરિ है. કર્મણિ કૃ.| કૃદન્ત गृहन्त કૃદન્ત गृहन्त जात जीत जीव्त जीमित डीत जल्पित त्यजित Q.15 निम्नोत शब्दोनो उपयोग री वाझ्यो जनावो : 1. [M. - 9] अन्य आ + चर् (धातु) यत् यत् तत् युष्मद् सर्व आ + चर् (धातु) मा उचित प्राज्ञ यत् तत् आ + चर् (धातु) एव । 2. ऋषभजिन श्रेयांसकमार इक्षुरस दा (धातु) । 3. 4. नृ प्रयत्न विना अपि गगन किं+चन मेघ गर्ज् (धातु) । पाप आत्मीय एव पाप एव मृ (धातु) अतः मा आ + चर् (धातु) पाप किं + चित् । 5. गौतम ! युष्मद् गम् (धातु) ब्राह्मण च उप + दिश् (धातु) । 6. यदि युष्मद् मोक्ष वाञ्छ् (धातु) तर्हि जैन धर्म आ + चर् (धातु) 7. राग जेतृ महावीर अस्मद् वन्द् (धातु) । 8. युष्मद् आदिनाथ प्रतिमा पूज् (धातु) । 9. सामायिक श्रमण इव भू (धातु) श्रावक तत् बहुशः सामायिक कृ (धातु) । સરલ સંસ્કૃતમ્ - ૪ • १०३ • પરીક્ષા-૫
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy