________________
Q.14 रा/पोटानी निशानी डरो, जोद्धुं होय तो सुधारो.
नं. भूज |ધાતુ
1 जन्
2 जि
जन्यतवत्
जन्यत् जन्यमान जन्यितुम् जनित्वा जीवत् जयत् जियमान जेतुम् जीत्वा
3 जीव्
जीवितवत् जिवत् जिव्यमान जीव्तुम् जिवीत्वा जीमितवत् जीमत् जिम्यमान जेमितुम् जेमित्वा
4 जिम्
5 st
डीतवत् डयमान डीयमान
डीम्डीत्वा
6 जल्प्
जल्पितवत् जल्पित् जल्पमान जल्प्तुम् जल्प्त्वा त्यजितवत् त्यजित् त्यज्यमान त्यजितुम् त्यजित्वा
7 त्यज्
8 त्रुट्
त्रुट्त
त्रुट्तवत् त्रुटित् त्रुट्यमान त्रुटितुम् त्रुटित्वा
9 उप + दिश् उपदिश्त उपदिश्तवत् उपदिशत् उपदिशमान उपदेष्टुम् उपदिष्ट्वा
[M. - 9]
કર્મણિ ભૂ. કર્તરિ ભૂ. વર્તમાન વર્તમાન | હેત્વર્થ | સંબંધક કરિ है. કર્મણિ કૃ.| કૃદન્ત
गृहन्त
કૃદન્ત
गृहन्त
जात
जीत
जीव्त
जीमित
डीत
जल्पित
त्यजित
Q.15 निम्नोत शब्दोनो उपयोग री वाझ्यो जनावो :
1.
[M. - 9]
अन्य आ + चर् (धातु) यत् यत् तत् युष्मद् सर्व आ + चर् (धातु) मा उचित प्राज्ञ यत् तत् आ + चर् (धातु) एव ।
2. ऋषभजिन श्रेयांसकमार इक्षुरस दा (धातु) ।
3.
4.
नृ प्रयत्न विना अपि गगन किं+चन मेघ गर्ज् (धातु) ।
पाप आत्मीय एव पाप एव मृ (धातु) अतः मा आ + चर् (धातु) पाप किं + चित् ।
5. गौतम ! युष्मद् गम् (धातु) ब्राह्मण च उप + दिश् (धातु) ।
6. यदि युष्मद् मोक्ष वाञ्छ् (धातु) तर्हि जैन धर्म आ + चर् (धातु)
7.
राग जेतृ महावीर अस्मद् वन्द् (धातु) ।
8. युष्मद् आदिनाथ प्रतिमा पूज् (धातु) ।
9. सामायिक श्रमण इव भू (धातु) श्रावक तत् बहुशः सामायिक कृ
(धातु) ।
સરલ સંસ્કૃતમ્ - ૪
• १०३ •
પરીક્ષા-૫