SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Q.7 નિમ્નોક્ત વાક્યોનું કર્મણિમાં રૂપાંતરણ કરો. [Marks - 9] 1. सेणा जगज्जीवाभयदातारं महावीरं सर्वसंसारदुःखोच्छेदयुतं मोक्षं याचते । 2. महावीरो जिनो जनमन: आनन्ददां देशनां भव्यान् मोक्षगमनयोग्यान् उपदिशति । 3. अर्पितसमस्तेच्छां चन्दनबालां करुणानिधानो महावीरो जिनो निर्वृतिं नयति । 4. कृतविनयः शिष्यः सकलागमपारङ्गतमाचार्यं प्रश्नं पृच्छति । 5. सेनापतिरराविषू क्षिपति । 6. दोषदुष्टोऽपि जनो गुणसमृद्धिं लभते, यदि तस्य हृदये पश्चात्तापः प्रादुर्भवेत् । 7. तीव्रतमतपोध्यानानलदग्धसर्वकर्मा स गजसुकुमालो मुनिः शुभध्यानयुतो मोक्षं गतवान् । 8. शुभविचारयुक्ताः सुवृत्ताः सज्जना न कदाचिदपि कमपि निन्दन्ति । 9. ज्ञानसागरे सज्ज्ञानिनो महामुनयस्सदावगाहन्ते । Q.8 छूटती विगतो पूरो : नं. धातु 1 भण् 2 खाद् 3 स्निह् 4 मिल् 5 6 7 8 9 कृष् अव + मन् लज्ज् वि + लिख् निस् + पद् સરલ સંસ્કૃતમ્ - ૪ અર્થ ગણ પદ तव्य • ८८ • [Marks - 9] य अनीय પરીક્ષા-પ
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy