________________
Q.7 નિમ્નોક્ત વાક્યોનું કર્મણિમાં રૂપાંતરણ કરો.
[Marks - 9]
1. सेणा जगज्जीवाभयदातारं महावीरं सर्वसंसारदुःखोच्छेदयुतं मोक्षं
याचते ।
2. महावीरो जिनो जनमन: आनन्ददां देशनां भव्यान् मोक्षगमनयोग्यान् उपदिशति ।
3. अर्पितसमस्तेच्छां चन्दनबालां करुणानिधानो महावीरो जिनो निर्वृतिं
नयति ।
4. कृतविनयः शिष्यः सकलागमपारङ्गतमाचार्यं प्रश्नं पृच्छति । 5. सेनापतिरराविषू क्षिपति ।
6. दोषदुष्टोऽपि जनो गुणसमृद्धिं लभते, यदि तस्य हृदये पश्चात्तापः प्रादुर्भवेत् ।
7. तीव्रतमतपोध्यानानलदग्धसर्वकर्मा स गजसुकुमालो मुनिः शुभध्यानयुतो
मोक्षं गतवान् ।
8. शुभविचारयुक्ताः सुवृत्ताः सज्जना न कदाचिदपि कमपि निन्दन्ति । 9. ज्ञानसागरे सज्ज्ञानिनो महामुनयस्सदावगाहन्ते ।
Q.8 छूटती विगतो पूरो :
नं. धातु
1
भण्
2
खाद्
3 स्निह्
4
मिल्
5
6
7
8
9
कृष्
अव + मन्
लज्ज्
वि + लिख्
निस् + पद्
સરલ સંસ્કૃતમ્ - ૪
અર્થ ગણ પદ तव्य
• ८८ •
[Marks - 9]
य
अनीय
પરીક્ષા-પ